देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड्बृहती, ब्राह्मी उष्णिक्, स्वर : ऋषभः Yajurveda/1/1
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराट् आर्षी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/2
देवता : इन्द्रो देवता। अग्निर्यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् उष्णिक्, भूरिग् आर्ची गायत्री, भुरिग् उष्णिक्, स्वर : ऋषभः Yajurveda/1/13
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी पङ्क्तिः, भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/26
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः स्वर : धैवतः, पञ्चमः Yajurveda/2/3
देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/2/5
देवता : इन्द्रो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/2/10
देवता : द्यावापृथिवी देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/2/11
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : अनुष्टुप्, भुरिग् आर्ची गायत्री स्वर : गान्धारः Yajurveda/2/14
देवता : अग्नीषोमौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी बृहती, निचृद् अतिजगती स्वर : मध्यमः, निषादः Yajurveda/2/15
देवता : अग्निसरस्वत्यौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/2/20
देवता : सत्रस्य विष्णुर्देवता ऋषि : वामदेव ऋषिः छन्द : निचृद् आर्ची पङ्क्तिः, आर्ची पङ्क्तिः, भुरिग् जगती, स्वर : पञ्चमः, निषादः Yajurveda/2/25
देवता : पितरो देवताः ऋषि : वामदेव ऋषिः छन्द : ब्राह्मी बृहती, स्वराड् बृहती स्वर : मध्यमः Yajurveda/2/32
देवता : अग्निवायुसूर्य्या देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : दैवी बृहती, निचृद् बृहती स्वर : मध्यमः Yajurveda/3/5
देवता : पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते ऋषि : प्रजापतिर्ऋषिः छन्द : गायत्री भुरिग् गायत्री स्वर : षड्जः Yajurveda/3/10
देवता : वास्तुपतिर्देवता ऋषि : शंयुर्बार्हस्पत्य ऋषिः छन्द : भुरिग् जगती स्वर : निषादः Yajurveda/3/43
देवता : अग्निर्देवता। आपो देवता। बृहस्पतिर्देवता। ऋषि : प्रजापतिर्ऋषिः छन्द : पङ्क्तिः, आर्षी बृहती, स्वर : पञ्चमः, मध्यमः Yajurveda/4/7
देवता : यज्ञो देवता ऋषि : आङ्गिरस ऋषयः छन्द : निचृद् आर्षी जगती साम्नी त्रिष्टुप् स्वर : निषादः Yajurveda/4/10
देवता : अग्निर्देवता ऋषि : आङ्गिरस ऋषयः छन्द : स्वराड् ब्राह्मी अनुष्टुब् आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/4/11
देवता : आपो देवताः ऋषि : आङ्गिरस ऋषयः छन्द : भुरिग् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/4/12
देवता : वाग्विद्युतौ देवते ऋषि : वत्स ऋषिः छन्द : साम्नी जगती भुरिग् आर्षी उष्णिक् स्वर : निषादः Yajurveda/4/20
देवता : सविता देवता ऋषि : वत्स ऋषिः छन्द : भुरिक् शक्वरी, भुरिग् गायत्री स्वर : निषादः, षड्जः Yajurveda/4/25
देवता : अग्निर्देवता ऋषि : वत्स ऋषिः छन्द : साम्नी बृहती, साम्नी उष्णिक्, स्वर : मध्यमः Yajurveda/4/28
देवता : वरुणो देवता ऋषि : वत्स ऋषिः छन्द : स्वराड् याजुषी त्रिष्टुप्, आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/4/30
देवता : सूर्य्यविद्वांसौ देवते ऋषि : वत्स ऋषिः छन्द : निचृद् आर्षी गायत्री, याजुषी जगती स्वर : षड्जः, निषादः Yajurveda/4/33
देवता : यजमानो देवता ऋषि : वत्स ऋषिः छन्द : भुरिग् आर्ची गायत्री, भुरिग् आर्ची बृहती, विराड् आर्ची अनुष्टुप् स्वर : षड्जः, मध्यमः, गान्धारः Yajurveda/4/34
देवता : विद्युद्देवता ऋषि : गोतम ऋषिः छन्द : आर्षी उष्णिक्, भुरिग् आर्षी पङ्क्तिः स्वर : ऋषभः, पञ्चमः Yajurveda/5/5
देवता : सोमो देवता ऋषि : गोतम ऋषिः छन्द : आर्षी बृहती, आर्षी जगती स्वर : मध्यमः, निषादः Yajurveda/5/7
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : विराड् आर्षी बृहती, निचृद् आर्षी बृहती, स्वर : मध्यमः Yajurveda/5/8
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : भूरिग् आर्षी गायत्री, भुरिग् ब्राह्मी बृहती, निचृद् ब्राह्मी जगती, याजुषी अनुष्टुप् स्वर : षड्जः, निषादः Yajurveda/5/9
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/5/18
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : निचृद् आर्षी जगती स्वर : निषादः Yajurveda/5/19
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : साम्नी पङ्क्तिः भुरिग् आर्षी बृहती, स्वर : पञ्चमः Yajurveda/5/22
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : याजुषी बृहती, भुरिग् अष्टिः, स्वराड् ब्राह्मी उष्णिक् स्वर : मध्यमः, गान्धारः, ऋषभः Yajurveda/5/23
देवता : सूर्यविद्वांसौ देवते ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/24
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : ब्राह्मी बृहती, आर्षी पङ्क्तिः स्वर : मध्यमः, पञ्चमः Yajurveda/5/25
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : निचृद् आर्षी पङ्क्तिः, निचृद् आर्षी त्रिष्टुप् स्वर : पञ्चमः, धैवतः Yajurveda/5/26
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/31
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/5/34
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/38
देवता : सोमसवितारौ देवते ऋषि : आगस्त्य ऋषिः छन्द : साम्नी बृहती, निचृद् आर्षी पङ्क्तिः स्वर : मध्यमः, पञ्चमः Yajurveda/5/39
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/41
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : विद्वांसो देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्षी उष्णिक्, भूरिक् साम्नी बृहती स्वर : ऋषभः, मध्यमः Yajurveda/6/6
देवता : बृहस्पतिर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या अनुष्टुप्, भुरिक् प्राजापत्या बृहती स्वर : ऋषभः Yajurveda/6/8
देवता : सविता आश्विनौ पूषा च देवताः ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या बृहती, निचृद् अति जगती स्वर : धैवतः Yajurveda/6/9
देवता : आपो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : प्राजापत्या बृहती, भुरिग् आर्षी गायत्री स्वर : मध्यमः Yajurveda/6/10
देवता : वातो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : स्वराट् प्राजापत्या बृहती, भुरिग् आर्षी उष्णिक्, निचृद् गायत्री स्वर : ऋषभः Yajurveda/6/11
देवता : द्यावापृथिव्यौ देवते ऋषि : मेधातिथिर्ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/6/16
देवता : अब्यज्ञसूर्या देवताः ऋषि : दीर्घतमा ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/23
देवता : लिङ्गोक्ता देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : आर्षी त्रिष्टुप्, त्रिपाद् गायत्री स्वर : धैवतः, षड्जः Yajurveda/6/24
देवता : सोमो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : भुरिग् गायत्री, आर्षी गायत्री स्वर : धैवतः Yajurveda/6/26
देवता : प्रजा देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/28
देवता : सविता देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/6/30
देवता : यज्ञो देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पथ्या बृहती स्वर : मध्यमः Yajurveda/6/34
देवता : द्यावापृथिव्यौ देवते ऋषि : मधुच्छन्दा ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/35
देवता : इन्द्रवायू देवते ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, आर्षी स्वराड् गायत्री स्वर : षड्जः Yajurveda/7/8
देवता : मित्रावरुणौ देवते ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, आसुरी गायत्री स्वर : षड्जः Yajurveda/7/9
देवता : विश्वेदेवा देवताः ऋषि : काश्यप ऋषिः छन्द : निचृद् आर्षी जगती, निचृद् आर्षी पङ्क्तिः स्वर : निषादः, पञ्चमः Yajurveda/7/12
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः, षड्जः Yajurveda/7/13
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, साम्नी गायत्री स्वर : षड्जः Yajurveda/7/16
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : भुरिग् आर्षी पङ्क्तिः स्वर : धैवतः Yajurveda/7/19
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप् स्वर : षड्जः, गान्धारः Yajurveda/7/23
देवता : वैश्वनरो देवता ऋषि : भरद्वाज ऋषिः छन्द : याजुषी अनुष्टुप्, विराड् आर्षी बृहती स्वर : गान्धारः Yajurveda/7/25
देवता : विश्वेदेवा देवताः ऋषि : त्रिशोक ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/32
देवता : विश्वेदेवा देवताः ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : मध्यमः, षड्जः Yajurveda/7/33
देवता : विश्वेदेवा देवताः ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/34
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः, ऋषभः Yajurveda/7/35
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक् स्वर : धैवतः, ऋषभः Yajurveda/7/36
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/37
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/38
देवता : प्रजापतिर्देवता ऋषि : वत्स ऋषिः छन्द : आर्षी गायत्री, विराड् आर्षी त्रिष्टुप् स्वर : षड्जः Yajurveda/7/40
देवता : अन्तर्यामी जगदीश्वरो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/43
देवता : प्रजापतिर्देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/44
देवता : विद्वांसो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/46
देवता : आदित्यो गृहपतिर्देवताः ऋषि : आङ्गिरस ऋषिः छन्द : निचृद् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/3
देवता : गृहपतयो देवताः ऋषि : कुत्स ऋषिः छन्द : प्राजापत्या अनुष्टुप्, निचृद् आर्षी जगती स्वर : निषादः, गान्धारः Yajurveda/8/5
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : भरद्वाज ऋषिः छन्द : प्राजापत्या गायत्री, निचृद् आर्षी बृहती स्वर : मध्यमः Yajurveda/8/8
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : प्राजापत्या गायत्री, आर्षी उष्णिक्, स्वराड् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/9
देवता : गृहपतयो देवताः ऋषि : भरद्वाज ऋषिः छन्द : निचृद् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/11
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : साम्नी उष्णिक्, निचृत् साम्नी उष्णिक्, निचृत् साम्नी अनुष्टुप्, भुरिक् प्राजापत्या गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः Yajurveda/8/13
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/17
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/19
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिक् साम्नी बृहती, विराड् आर्ची बृहती स्वर : ऋषभः, मध्यमः Yajurveda/8/22
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः। ऊरुमित्यस्य शुनः शेप ऋषिः छन्द : याजुषी उष्णिक्, निचृद् आर्षी त्रिष्टुप्, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/8/23
देवता : दम्पती देवते ऋषि : अत्रिर्ऋषिः छन्द : भुरिक् प्राजापत्या अनुष्टुप्, स्वराड् आर्षी बृहती स्वर : मध्यमः, गान्धारः Yajurveda/8/27
देवता : गृहपतयो देवताः ऋषि : गोतम ऋषिः छन्द : आर्षी अनुष्टुप्, आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/8/33
देवता : गृहपतिर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/34
देवता : परमेश्वरो देवता ऋषि : विवस्वान् ऋषिः छन्द : भूरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/36
देवता : राजादयो गृहपतयो देवताः ऋषि : वैखानस ऋषिः छन्द : भुरिक् त्रिपाद् गायत्री, स्वराड् आर्ची अनुष्टुप्, भुरिग् आर्ची अनुष्टुप् स्वर : गान्धारः, षड्जः Yajurveda/8/38
देवता : राजादयो गृहस्था देवताः ऋषि : वैखानस ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : षड्जः, ऋषभः Yajurveda/8/39
देवता : गृहपतयो राजादयो देवताः ऋषि : प्रस्कण्व ऋषिः छन्द : आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/40
देवता : सूर्य्यो देवता ऋषि : प्रस्कण्व ऋषिः छन्द : निचृद् आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/41
देवता : इन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् अनुष्टुप्, स्वराड् आर्षी गायत्री स्वर : गान्धारः, षड्जः Yajurveda/8/44
देवता : ईश्वरसभेशौ राजानौ देवते ऋषि : शास ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/45
देवता : विश्वकर्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/46
देवता : विश्वकर्म्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : विराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/8/47
देवता : प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : याजुषी पङ्क्तिः, याजुषी जगती, साम्नी बृहती, स्वर : धैवतः, मध्यमः Yajurveda/8/48
देवता : विश्वेदेवा प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : विराट् प्राजापत्या जगती, निचृद् आर्षी उष्णिक् स्वर : धैवतः Yajurveda/8/49
देवता : प्रजापतयो गृहस्था देवताः ऋषि : देवा ऋषयः छन्द : भुरिग् आर्षी जगती स्वर : निषादः Yajurveda/8/51
देवता : गृहपतयो देवताः ऋषि : देवा ऋषयः छन्द : आर्षी अनुष्टुप्, आसुरी उष्णिक्, प्राजापत्या बृहती, विराट् प्राजापत्या पङ्क्तिः स्वर : गान्धारः, ऋषणः, मध्यमः, पञ्चमः Yajurveda/8/53
देवता : विश्वेदेवा देवताः ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/8/57
देवता : विश्वेदेवा देवताः ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् जगती, विराड् आर्षी गायत्री स्वर : निषादः Yajurveda/8/59
देवता : सविता देवता ऋषि : इन्द्राबृहस्पती ऋषी छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/9/1
देवता : इन्द्रो देवता ऋषि : बृहस्पतिर्ऋषिः छन्द : आर्षी पङ्क्तिः, विकृतिः स्वर : पञ्चमः, मध्यमः Yajurveda/9/2
देवता : अर्य्यमादिमन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : भुरिग् आर्षी गायत्री स्वर : षड्जः Yajurveda/9/29
देवता : सूर्य्यादयो मन्त्रोक्ता देवताः ऋषि : वरुण ऋषिः छन्द : जगती स्वराट् पङ्क्तिः, स्वराट् संकृतिः, भुरिग् आकृतिः, भुरिक् त्रिष्टुप् स्वर : मध्यमः, पञ्चमः, स्वरः Yajurveda/10/4
देवता : क्षत्रपतिर्देवता ऋषि : देववात ऋषिः छन्द : भुरिग् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/10/21
देवता : आसन्दी राजपत्नी देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् अनुष्टुप् स्वर : गान्धारः Yajurveda/10/26
देवता : अग्निर्देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् ब्राह्मी त्रिष्टुप् स्वर : निषादः Yajurveda/10/29
देवता : सवित्रादिमन्त्रोक्ता देवताः ऋषि : शुनःशेप ऋषिः छन्द : स्वराड् आर्षी जगती स्वर : धैवतः Yajurveda/10/30
देवता : वस्वादयो लिङ्गोक्ता देवताः ऋषि : विश्वामित्र ऋषिः छन्द : भुरिग्धृतिः स्वर : षड्जः Yajurveda/11/65
देवता : यजमानपुरोहितौ देवते ऋषि : नाभानेदिष्ठ ऋषिः छन्द : उपरिष्टाद् बृहती स्वर : मध्यमः Yajurveda/11/83
देवता : अग्निर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : भुरिगुपरिष्टाद् बृहती स्वर : मध्यमः Yajurveda/12/58
देवता : ऋतवो देवताः ऋषि : इन्द्राग्नी ऋषी छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/13/25
देवता : वायुर्देवता ऋषि : विश्वेदेवा ऋषयः छन्द : स्वराड् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/14/14
देवता : अग्न्यादयो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/14/20
देवता : यज्ञो देवता ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी पङ्क्तिः, भुरिगतिजगती स्वर : पञ्चमः, निषादः Yajurveda/14/23
देवता : ऋतवो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/14/27
देवता : ईश्वरो देवता ऋषि : विश्वदेव ऋषिः छन्द : आर्षी त्रिष्टुप्, ब्रह्मी जगती स्वर : धैवतः, निषादः Yajurveda/14/29
देवता : रुद्रा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती स्वर : धैवतः, मध्यमः Yajurveda/15/11
देवता : आदित्या देवताः ऋषि : परमेष्ठी ऋषिः छन्द : निचृद्ब्रह्मी जगती, ब्रह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/15/12
देवता : मरुतो देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/15/13
देवता : रुद्रा देवताः ऋषि : परमेष्ठी प्रजापतिर्वा देवा ऋषयः छन्द : स्वराडार्षी बृहती स्वर : मध्यमः Yajurveda/16/41
देवता : रुद्रा देवताः ऋषि : परमेष्ठी प्रजापतिर्वा देवा ऋषयः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/16/44
देवता : रुद्रा देवताः ऋषि : परमेष्ठी प्रजापतिर्वा देवा ऋषयः छन्द : भुरिगार्षी बृहती स्वर : मध्यमः Yajurveda/16/47
देवता : रुद्रा देवताः ऋषि : परमेष्ठी प्रजापतिर्वा देवा ऋषयः छन्द : आर्षी जगती स्वर : निषादः Yajurveda/16/48
देवता : रुद्रा देवताः ऋषि : परमेष्ठी प्रजापतिर्वा देवा ऋषयः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/16/50
देवता : विश्वकर्मा देवता ऋषि : भुवनपुत्रो विश्वकर्मा ऋषिः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/17/21
देवता : विश्वकर्मा देवता ऋषि : भुवनपुत्रो विश्वकर्मा ऋषिः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/17/25
देवता : विश्वकर्मा देवता ऋषि : भुवनपुत्रो विश्वकर्मा ऋषिः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/17/29
देवता : विश्वकर्मा देवता ऋषि : भुवनपुत्रो विश्वकर्मा ऋषिः छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/17/30
देवता : सङ्ग्रामादिविदात्मा देवता ऋषि : देवा ऋषयः छन्द : भुरिगाकृतिः, आर्ची बृहती स्वर : पञ्चमः, मध्यमः Yajurveda/18/28
देवता : इन्द्रो देवता ऋषि : इन्द्रविश्वामित्रावृषी छन्द : आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/18/69
देवता : लिङ्गोक्ता देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : निचृदुपरिष्टाद्बृहती स्वर : मध्यमः Yajurveda/20/35
देवता : विश्वेदेवा देवताः ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : विराड् बृहती स्वर : मध्यमः Yajurveda/21/26
देवता : लिङ्गोक्ता देवताः ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : भुरिग्विकृतिः स्वर : मध्यमः Yajurveda/21/61
देवता : प्रयत्नवन्तो जीवादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्धृतिः, भुरिगतिधृतिः स्वर : ऋषभः, षड्जः Yajurveda/22/8
देवता : प्रजापत्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : आद्यस्य भुरिग्धृतिः स्वर : ऋषभः Yajurveda/22/20
देवता : इन्द्राग्न्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : स्वराड्बृहती स्वर : मध्यमः Yajurveda/24/8
देवता : इन्द्राग्न्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्गायत्री स्वर : षड्जः Yajurveda/24/17
देवता : अग्निर्देवता, विद्वान् देवता ऋषि : गोतम ऋषिः छन्द : शक्वरी, भुरिग्बृहती स्वर : धैवतः, मध्यमः Yajurveda/25/47
देवता : पितरो देवताः ऋषि : आदित्या देवा ऋषयः छन्द : पिपीलिकामध्या निचृद्गायत्री, प्राजापत्या बृहती स्वर : षड्जः Yajurveda/35/1
देवता : सविता देवता ऋषि : विश्वामित्र ऋषिः छन्द : दैवी बृहती, निचृद्गायत्री स्वर : मध्यमः, षड्जः Yajurveda/36/3