वांछित मन्त्र चुनें

रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि। ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः ॥८॥

मन्त्र उच्चारण
पद पाठ

रेव॑तीः। रम॑ध्वम्। बृह॑स्पते। धा॒रय॑। वसू॑नि। ऋ॒तस्य॑। त्वा॒। दे॒व॒ह॒वि॒रिति॑ देवऽहविः। पाशे॑न। प्रति॑। मु॒ञ्चा॒मि॒। धर्ष॑। मानु॑षः ॥८॥

यजुर्वेद » अध्याय:6» मन्त्र:8


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब पिता आदि रक्षकजन अपने सन्तानों को पढ़ानेवालों को कैसे दें? और वह उन को कैसे स्वीकार करें? यह अगले मन्त्र में उपदेश किया है ॥

पदार्थान्वयभाषाः - हे (रेवतीः) अच्छे धनवाले सन्तानो ! तुम विद्या और अच्छी शिक्षा में (रमध्वम्) रमो। हे (बृहस्पते) वेदवाणी पालनेवाले विद्वन् ! आप (ऋतस्य) सत्य न्याय व्यवहार से प्राप्त (वसूनि) धन अर्थात् हम लोगों के दिये द्रव्य आदि पदार्थों को (धारय) स्वीकार कीजिये। (अब अध्यापक का उपदेश शिष्य के लिये है) हे राजन् प्रजापुरुष वा ! (मानुषः) सर्वशास्त्र का विचार करनेवाला मैं (पाशेन) अविद्या बन्धन से तुझे (प्रति मुञ्चामि) छुटाता हूँ, तू विद्या और अच्छी शिक्षाओं में धृष्ट हो ॥८॥
भावार्थभाषाः - विद्वानों को अपनी शिक्षा से कुमार ब्रह्मचारी और कुमारी ब्रह्मचारिणियों को परमेश्वर से ले के पृथिवी पर्य्यन्त पदार्थों का बोध कराना चाहिये कि जिससे वे मूर्खपनरूपी बन्धन को छोड़ के सदा सुखी हों ॥८॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ पित्रादयः स्वसन्तानान् कथमध्यापकाय प्रददुः, स च तान् कथं गृह्णीयादित्युपदिश्यते ॥

अन्वय:

(रेवतीः) रायः प्रशस्तानि धनानि विद्यन्ते यासु ताः प्रजाः (रमध्वम्) क्रीडध्वम् (बृहस्पते) बृहत्या वेदवाचः पते पातः परमविद्वन् ! (धारय) अत्र अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) इति दीर्घः। (वसूनि) (ऋतस्य) सत्यन्यायाख्ययज्ञस्य (देवहविः) यथा देवानां हविरादातुमर्हं चरित्रमस्ति तथा (पाशेन) बन्धनेन (प्रति) (मुञ्चामि) (धर्ष) धृष्णुहि। द्व्यचोऽतस्तिङः। (अष्टा०६.३.१३५) इति दीर्घः। विकरणव्यत्ययेन शप् च (मानुषः) सर्वशास्त्रमननशीलः ॥ अयं मन्त्रः (शत०३.७.३.१३) व्याख्यातः ॥८॥

पदार्थान्वयभाषाः - हे रेवतीः रेवत्यः प्रजा ! यूयं विद्यासु शिक्षासु रमध्वम्। हे बृहस्पतये ! त्वमृतस्य वसूनि धारय। अथ शिष्यायोपदिशति गुरुः। हे राजन् ! प्रजाजन वा ! मानुषोऽहं पाशेनाविद्याबन्धनेन देवहविर्यथा तथा त्वां प्रतिमुञ्चामि त्वं विद्यासुशिक्षासु धर्ष धृष्टो भव ॥८॥
भावार्थभाषाः - विद्वद्भिः सुशिक्षया कुमाराणां कुमारीणां च जगदीश्वरात् पृथिवीपर्यन्तं पदार्थानां बोधः सम्पादनीयो यतस्ते मूर्खत्वबन्धनं परित्यज्य सदा सुखिनः स्युरिति ॥८॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - विद्वानांनी ब्रह्मचारी व ब्रह्मचारिणी यांना परमेश्वरापासून पृथ्वीपर्यंतचा बोध करून द्यावा, त्यामुळे त्यांचे अज्ञान नष्ट होईल व ते सदैव सुखी होतील.