त॒प्ताय॒नीति॑ तप्त॒ऽअय॑नी। मे॒। अ॒सि॒। वि॒त्ताय॒नीति॑ वित्त॒ऽअय॑नी। मे॒। अ॒सि॒। अव॑तात्। मा॒। ना॒थि॒तात्। अव॑तात्। मा॒। व्य॒थि॒तात्। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। अ॒स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नमः॑। नामः॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। द्वि॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। तृ॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। अनु॑। त्वा॒। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये ॥९॥
हिन्दी - स्वामी दयानन्द सरस्वती
और किसलिये अग्नि आदि से यज्ञ का अनुष्ठान करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ किमर्थोऽग्न्यादिना यज्ञोऽनुष्ठातव्य इत्युपदिश्यते ॥
(तप्तायनी) तप्तानि स्थापनीयानि वस्तून्ययनं यस्या विद्युतः सा (मे) मम (असि) भवति। अत्र सर्वत्र व्यत्ययः। (वित्तायनी) या वित्तानां भोगानां प्रतीतानां पदार्थानामयनी प्रापिका सा। वित्तो भोगप्रत्यययोः। (अष्टा०८.२.५८) अनेन वित्तशब्दः प्रतीतार्थे भोगार्थे च निपातितः। (मे) मम (असि) अस्ति (अवतात्) रक्षति। अत्र सर्वत्र लडर्थे लोट्। (मा) माम् (नाथितात्) ऐश्वर्यात् (अवतात्) रक्षति (मा) माम् (व्यथितात्) भयात् सञ्चलनात् (विदेत्) विजानीयात् (अग्निः) प्रसिद्धः (नभः) जलं प्रकाशं वा। नभ इति जलनामसु पठितम्। (निघं०१.१२) साधारणनामसु च। (निघं०१.४) (नाम) प्रसिद्धम् (अग्ने) जाठरस्थः (अङ्गिरः) अङ्गानां रसः (आयुना) जीवनेन प्रापकत्वेन वा (नाम्ना) प्रसिद्ध्या (आ) समन्तात् (इहि) एति (यः) अग्निः (अस्याम्) प्रत्यक्षायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) यादृशम् (ते) अस्य (अनाधृष्टम्) यत्समन्तान्न धृष्यते तत्तेजः (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञाङ्गसमूहनिष्पादकम् (तेन) पूर्वोक्तेन (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) भौतिकः (नभः) अन्तरिक्षस्थं जलम् (नाम) प्रसिद्धम् (अग्ने) प्रसिद्धोऽग्निः (अङ्गिरः) अङ्गारस्थः (आयुना) प्रापकत्वेन (नाम्ना) प्रसिद्ध्या (आ) अभितः (इहि) प्राप्नुहि (यः) (द्वितीयस्याम्) अस्यां भिन्नायाम् (पृथिव्याम्) विस्तृतायां भूमौ (असि) अस्ति (यत्) येन (ते) (अनाधृष्टम्) प्रगल्भगुणसहितम् (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) सूर्यस्थः (नभः) अवकाशम् (नाम) प्रसिद्धम् (अग्ने) सूर्य्यरूपः (अङ्गिरः) अञ्चिता (आयुना) (नाम्ना) (आ) (इहि) उक्तार्थेषु (यः) अग्निः (तृतीयस्याम्) तृतीयकक्षायां वर्त्तमानायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) येन (ते) (अनाधृष्टम्) प्रौढम् (नाम) प्रसिद्धम् (यज्ञियम्) शिल्पविद्यायज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) स्वीकरोमि (अनु) आनुकूल्ये (त्वा) तम् (देववीतये) देवानां दिव्यानां गुणानां वा प्राप्तये। अयं मन्त्रः (शत०३.५.१.२७-३२) व्याख्यातः ॥९॥