देवता : वायुः सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, विराड् गायत्री, स्वर : षड्जः Yajurveda/1/16
देवता : प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिक् त्रिष्टुप्, गायत्री स्वर : षड्जः Yajurveda/1/22
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः स्वर : धैवतः, पञ्चमः Yajurveda/2/3
देवता : पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः, भुरिक् त्रिष्टुप्, स्वर : धैवतः, पञ्चमः Yajurveda/2/16
देवता : सर्वस्याग्निः ऋषि : वामदेव ऋषिः छन्द : निचृत् पङ्क्तिः, गायत्री स्वर : पञ्चमः, षड्जः Yajurveda/2/27
देवता : पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते ऋषि : प्रजापतिर्ऋषिः छन्द : गायत्री भुरिग् गायत्री स्वर : षड्जः Yajurveda/3/10
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : भूरिग् आसुरी गायत्री, गायत्री स्वर : षड्जः Yajurveda/3/22
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : विराड् गायत्री स्वर : षड्जः Yajurveda/3/23
देवता : अग्निर्देवता ऋषि : वैश्वामित्रो मधुच्छन्दा ऋषिः छन्द : विराड् गायत्री स्वर : षड्जः Yajurveda/3/24
देवता : ब्रह्मणस्पतिर्देवता ऋषि : सप्तधृतिर्वारुणिर्ऋषिः छन्द : निचृद् गायत्री स्वर : षड्जः Yajurveda/3/30
देवता : सविता देवता ऋषि : वत्स ऋषिः छन्द : भुरिक् शक्वरी, भुरिग् गायत्री स्वर : निषादः, षड्जः Yajurveda/4/25
देवता : सूर्य्यविद्वांसौ देवते ऋषि : वत्स ऋषिः छन्द : निचृद् आर्षी गायत्री, याजुषी जगती स्वर : षड्जः, निषादः Yajurveda/4/33
देवता : यजमानो देवता ऋषि : वत्स ऋषिः छन्द : भुरिग् आर्ची गायत्री, भुरिग् आर्ची बृहती, विराड् आर्ची अनुष्टुप् स्वर : षड्जः, मध्यमः, गान्धारः Yajurveda/4/34
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : भूरिग् आर्षी गायत्री, भुरिग् ब्राह्मी बृहती, निचृद् ब्राह्मी जगती, याजुषी अनुष्टुप् स्वर : षड्जः, निषादः Yajurveda/5/9
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : सविता देवता ऋषि : शाकल्य ऋषिः छन्द : निचृद् गायत्री, स्वराट् पङ्क्तिः स्वर : षड्जः, धैवतः Yajurveda/6/2
देवता : वरुणो देवता ऋषि : दीर्घतमा ऋषिः छन्द : ब्राह्मी स्वराड् उष्णिक्, निचृद् अनुष्टुप् स्वर : ऋषभः, षड्जः Yajurveda/6/22
देवता : लिङ्गोक्ता देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : आर्षी त्रिष्टुप्, त्रिपाद् गायत्री स्वर : धैवतः, षड्जः Yajurveda/6/24
देवता : इन्द्रवायू देवते ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, आर्षी स्वराड् गायत्री स्वर : षड्जः Yajurveda/7/8
देवता : मित्रावरुणौ देवते ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, आसुरी गायत्री स्वर : षड्जः Yajurveda/7/9
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः, षड्जः Yajurveda/7/13
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, साम्नी गायत्री स्वर : षड्जः Yajurveda/7/16
देवता : सोमो देवता ऋषि : वत्सार काश्यप ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, याजुषी जगती स्वर : धैवतः, निषादः Yajurveda/7/21
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप् स्वर : षड्जः, गान्धारः Yajurveda/7/23
देवता : यज्ञपतिर्देवता देवता ऋषि : देवश्रवा ऋषिः छन्द : आसुरी अनुष्टुप्, आसुरी उष्णिक्, साम्नी गायत्री, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/7/27
देवता : प्रजापतिर्देवता ऋषि : देवश्रवा ऋषिः छन्द : साम्नी गायत्री, आसुरी अनुष्टुप्, याजुषी पङ्क्तिः, आसुरी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/30
देवता : विश्वेदेवा देवताः ऋषि : त्रिशोक ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/32
देवता : विश्वेदेवा देवताः ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : मध्यमः, षड्जः Yajurveda/7/33
देवता : विश्वेदेवा देवताः ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/34
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः, ऋषभः Yajurveda/7/35
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक् स्वर : धैवतः, ऋषभः Yajurveda/7/36
देवता : प्रजापतिर्देवता ऋषि : वत्स ऋषिः छन्द : आर्षी गायत्री, विराड् आर्षी त्रिष्टुप् स्वर : षड्जः Yajurveda/7/40
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः। ऊरुमित्यस्य शुनः शेप ऋषिः छन्द : याजुषी उष्णिक्, निचृद् आर्षी त्रिष्टुप्, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/8/23
देवता : राजादयो गृहपतयो देवताः ऋषि : वैखानस ऋषिः छन्द : भुरिक् त्रिपाद् गायत्री, स्वराड् आर्ची अनुष्टुप्, भुरिग् आर्ची अनुष्टुप् स्वर : गान्धारः, षड्जः Yajurveda/8/38
देवता : राजादयो गृहस्था देवताः ऋषि : वैखानस ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : षड्जः, ऋषभः Yajurveda/8/39
देवता : गृहपतयो राजादयो देवताः ऋषि : प्रस्कण्व ऋषिः छन्द : आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/40
देवता : सूर्य्यो देवता ऋषि : प्रस्कण्व ऋषिः छन्द : निचृद् आर्षी गायत्री, स्वराड् आर्षी गायत्री स्वर : षड्जः Yajurveda/8/41
देवता : इन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् अनुष्टुप्, स्वराड् आर्षी गायत्री स्वर : गान्धारः, षड्जः Yajurveda/8/44
देवता : ईश्वरसभेशौ राजानौ देवते ऋषि : शास ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/45
देवता : विश्वकर्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/46
देवता : प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : याजुषी पङ्क्तिः, याजुषी जगती, साम्नी बृहती, स्वर : धैवतः, मध्यमः Yajurveda/8/48
देवता : इन्द्राबृहस्पती देवते ऋषि : बृहस्पतिर्ऋषिः छन्द : विराड् उत्कृतिः स्वर : षड्जः Yajurveda/9/10
देवता : इन्द्राबृहस्पती देवते ऋषि : बृहस्पतिर्ऋषिः छन्द : स्वराड् अति धृतिः स्वर : षड्जः Yajurveda/9/12
देवता : अर्य्यमादिमन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : भुरिग् आर्षी गायत्री स्वर : षड्जः Yajurveda/9/29
देवता : अग्न्यादयो मन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : स्वराड् अति धृतिः स्वर : षड्जः Yajurveda/9/31
देवता : वरुणो देवता ऋषि : शुनःशेप ऋषिः छन्द : पिपीलिकामध्या विराड् गायत्री स्वर : षड्जः Yajurveda/10/27
देवता : वस्वादयो लिङ्गोक्ता देवताः ऋषि : विश्वामित्र ऋषिः छन्द : भुरिग्धृतिः स्वर : षड्जः Yajurveda/11/65
देवता : वस्वादयो मन्त्रोक्ता देवताः ऋषि : विश्वेदेवा ऋषयः छन्द : भुरिक्पङ्क्तिः, स्वराट्पङ्क्तिः, निचृदाकृतिः स्वर : धैवतः, पञ्चमः Yajurveda/14/7
देवता : ईश्वरो देवता ऋषि : विश्वदेव ऋषिः छन्द : आर्षी त्रिष्टुप्, ब्रह्मी जगती स्वर : धैवतः, निषादः Yajurveda/14/29
देवता : रुद्रा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती स्वर : धैवतः, मध्यमः Yajurveda/15/11
देवता : चातुर्मास्या मरुतो देवता ऋषि : सप्तऋषय ऋषयः छन्द : स्वराडार्षी गायत्री स्वर : षड्जः Yajurveda/17/85
देवता : सरस्वत्यादयो देवताः ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : विराडतिधृतिः स्वर : षड्जः Yajurveda/21/32
देवता : होत्रादयो देवताः ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : आद्यस्य याजुषी पङ्क्तिः, कृतिः स्वर : पञ्चमः, षड्जः Yajurveda/21/43
देवता : विद्वांसो देवता ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : याजुषी त्रिष्टुप्, कृतिः स्वर : धैवतः, षड्जः Yajurveda/21/44
देवता : प्रयत्नवन्तो जीवादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्धृतिः, भुरिगतिधृतिः स्वर : ऋषभः, षड्जः Yajurveda/22/8
देवता : सविता देवता ऋषि : प्रजापतिर्ऋषिः छन्द : पिपीलिकामध्या निचृद्गायत्री स्वर : षड्जः Yajurveda/22/14
देवता : इन्द्राग्न्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्गायत्री स्वर : षड्जः Yajurveda/24/17
देवता : सरस्वत्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिक्छक्वरी, निचृतदतिशक्वरी स्वर : धैवतः, पञ्चमः Yajurveda/25/1
देवता : अग्निर्देवता, विद्वान् देवता ऋषि : गोतम ऋषिः छन्द : शक्वरी, भुरिग्बृहती स्वर : धैवतः, मध्यमः Yajurveda/25/47
देवता : सूर्यो देवता ऋषि : श्रुतकक्षसुकक्षावृषी छन्द : पिपीलिकामध्या निचृद्गायत्री स्वर : षड्जः Yajurveda/33/35
देवता : विश्वेदेवा देवताः ऋषि : कुत्सीदिर्ऋषिः छन्द : स्वराडार्षी गायत्री स्वर : षड्जः Yajurveda/33/47
देवता : पितरो देवताः ऋषि : आदित्या देवा ऋषयः छन्द : पिपीलिकामध्या निचृद्गायत्री, प्राजापत्या बृहती स्वर : षड्जः Yajurveda/35/1
देवता : अग्निर्देवता ऋषि : आदित्या देवा ऋषयः छन्द : निचृद्गायत्री, प्राजापत्या गायत्री स्वर : षड्जः Yajurveda/35/21
देवता : सविता देवता ऋषि : विश्वामित्र ऋषिः छन्द : दैवी बृहती, निचृद्गायत्री स्वर : मध्यमः, षड्जः Yajurveda/36/3
देवता : इन्द्रो देवता ऋषि : दध्यङ्ङाथर्वण ऋषिः छन्द : द्विपाद्विराड् गायत्री स्वर : षड्जः Yajurveda/36/8
देवता : पृथिवी देवता ऋषि : मेधातिथिर्ऋषिः छन्द : पिपीलिकामध्या निचृद्गायत्री स्वर : षड्जः Yajurveda/36/13
देवता : द्यावापृथिव्यौ देवते ऋषि : दध्यङ्ङाथर्वण ऋषिः छन्द : ब्राह्मी गायत्री स्वर : षड्जः Yajurveda/37/3
देवता : यज्ञो देवता ऋषि : दध्यङ्ङाथर्वण ऋषिः छन्द : विराड्ब्राह्मी गायत्री स्वर : षड्जः Yajurveda/37/5