बार पढ़ा गया
              
                              हिन्दी - स्वामी दयानन्द सरस्वती
अब बीसवें अध्याय का आरम्भ है, इसके आदि से राजधर्म विषय का वर्णन करते हैं ॥
                   पदार्थान्वयभाषाः -  हे सभापते ! जिससे तू (क्षत्रस्य) राज्य का (योनिः) निमित्त (असि) है, (क्षत्रस्य) राजकुल का (नाभिः) नाभि के समान जीवन हेतु (असि) है, इससे (त्वा) तुझको कोई भी (मा, हिंसीत्) मत मारे, तू (मा) मुझे (मा, हिंसीः) मत मारे ॥१ ॥              
                              
                
                                
                    भावार्थभाषाः -  स्वामी और भृत्यजन परस्पर ऐसी प्रतिज्ञा करें कि राजपुरुष प्रजापुरुषों और प्रजापुरुष राजपुरुषों की निरन्तर रक्षा करें, जिससे सबके सुख की उन्नति होवे ॥१ ॥                
                                
                
                                
                                  
                बार पढ़ा गया
              
                              संस्कृत - स्वामी दयानन्द सरस्वती
अस्यादितो राजधर्मविषयमाह ॥
                  अन्वय:  
              
                                          (क्षत्रस्य) राज्यस्य (योनिः) निमित्तम् (असि) (क्षत्रस्य) राजकुलस्य (नाभिः) नाभिरिव जीवनहेतुः (असि) (मा) निषेधे (त्वा) त्वां सभापतिम् (हिंसीत्) हिंस्यात् (मा) (मा) माम् (हिंसीः) हिंस्याः ॥१ ॥
                   पदार्थान्वयभाषाः -  हे सभेश ! यतस्त्वं क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि, तस्मात् त्वा कोऽपि मा हिंसीत्, त्वं मा मा हिंसीः ॥१ ॥              
                              
                
                                
                    भावार्थभाषाः -  स्वामी भृत्यजनाश्च परस्परमेवं प्रतिज्ञां कुर्यू राजजनाः प्रजाजनान् प्रजाजना राजजनाँश्च सततं रक्षेयुः, येन सर्वेषां सुखोन्नतिः स्यात् ॥१ ॥                
                                
                
                                
                                  
                बार पढ़ा गया
              
                              मराठी - माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
                    भावार्थभाषाः -  राजपुरुषांनी प्रजेचे रक्षण करावे व प्रजेने राजपुरुषांचे रक्षण करावे, अशी प्रतिज्ञा स्वामी व सेवक यांनी करावी म्हणजे सर्वांच्या सुखात वाढ होते.                 
                                
                
                                
                                  
              
                  