देवता : अप्सवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् अत्यष्टिः, स्वर : गान्धारः Yajurveda/1/12
देवता : इन्द्रो देवता। अग्निर्यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् उष्णिक्, भूरिग् आर्ची गायत्री, भुरिग् उष्णिक्, स्वर : ऋषभः Yajurveda/1/13
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी पङ्क्तिः, भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/26
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः स्वर : धैवतः, पञ्चमः Yajurveda/2/3
देवता : इन्द्रो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/2/10
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : अनुष्टुप्, भुरिग् आर्ची गायत्री स्वर : गान्धारः Yajurveda/2/14
देवता : अग्निसरस्वत्यौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/2/20
देवता : सत्रस्य विष्णुर्देवता ऋषि : वामदेव ऋषिः छन्द : निचृद् आर्ची पङ्क्तिः, आर्ची पङ्क्तिः, भुरिग् जगती, स्वर : पञ्चमः, निषादः Yajurveda/2/25
देवता : पूर्वार्द्धस्याग्निरुत्तरार्द्धस्य सूर्यश्च देवते ऋषि : प्रजापतिर्ऋषिः छन्द : गायत्री भुरिग् गायत्री स्वर : षड्जः Yajurveda/3/10
देवता : वास्तुपतिर्देवता ऋषि : शंयुर्बार्हस्पत्य ऋषिः छन्द : भुरिग् जगती स्वर : निषादः Yajurveda/3/43
देवता : आपो देवताः ऋषि : आङ्गिरस ऋषयः छन्द : भुरिग् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/4/12
देवता : वाग्विद्युतौ देवते ऋषि : वत्स ऋषिः छन्द : साम्नी जगती भुरिग् आर्षी उष्णिक् स्वर : निषादः Yajurveda/4/20
देवता : सविता देवता ऋषि : वत्स ऋषिः छन्द : भुरिक् शक्वरी, भुरिग् गायत्री स्वर : निषादः, षड्जः Yajurveda/4/25
देवता : यजमानो देवता ऋषि : वत्स ऋषिः छन्द : भुरिग् आर्ची गायत्री, भुरिग् आर्ची बृहती, विराड् आर्ची अनुष्टुप् स्वर : षड्जः, मध्यमः, गान्धारः Yajurveda/4/34
देवता : विद्युद्देवता ऋषि : गोतम ऋषिः छन्द : आर्षी उष्णिक्, भुरिग् आर्षी पङ्क्तिः स्वर : ऋषभः, पञ्चमः Yajurveda/5/5
देवता : अग्निर्देवता ऋषि : गोतम ऋषिः छन्द : भूरिग् आर्षी गायत्री, भुरिग् ब्राह्मी बृहती, निचृद् ब्राह्मी जगती, याजुषी अनुष्टुप् स्वर : षड्जः, निषादः Yajurveda/5/9
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : साम्नी पङ्क्तिः भुरिग् आर्षी बृहती, स्वर : पञ्चमः Yajurveda/5/22
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : याजुषी बृहती, भुरिग् अष्टिः, स्वराड् ब्राह्मी उष्णिक् स्वर : मध्यमः, गान्धारः, ऋषभः Yajurveda/5/23
देवता : सूर्यविद्वांसौ देवते ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/24
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/38
देवता : विष्णुर्देवता ऋषि : आगस्त्य ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/5/41
देवता : आपो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : प्राजापत्या बृहती, भुरिग् आर्षी गायत्री स्वर : मध्यमः Yajurveda/6/10
देवता : वातो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : स्वराट् प्राजापत्या बृहती, भुरिग् आर्षी उष्णिक्, निचृद् गायत्री स्वर : ऋषभः Yajurveda/6/11
देवता : सोमो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : भुरिग् गायत्री, आर्षी गायत्री स्वर : धैवतः Yajurveda/6/26
देवता : सविता देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/6/30
देवता : द्यावापृथिव्यौ देवते ऋषि : मधुच्छन्दा ऋषिः छन्द : भुरिग् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/6/35
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : भुरिग् आर्षी पङ्क्तिः स्वर : धैवतः Yajurveda/7/19
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप् स्वर : षड्जः, गान्धारः Yajurveda/7/23
देवता : अन्तर्यामी जगदीश्वरो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/43
देवता : प्रजापतिर्देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/44
देवता : विद्वांसो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/7/46
देवता : विश्वेदेवा गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/8/19
देवता : राजादयो गृहपतयो देवताः ऋषि : वैखानस ऋषिः छन्द : भुरिक् त्रिपाद् गायत्री, स्वराड् आर्ची अनुष्टुप्, भुरिग् आर्ची अनुष्टुप् स्वर : गान्धारः, षड्जः Yajurveda/8/38
देवता : ईश्वरसभेशौ राजानौ देवते ऋषि : शास ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/45
देवता : प्रजापतयो गृहस्था देवताः ऋषि : देवा ऋषयः छन्द : भुरिग् आर्षी जगती स्वर : निषादः Yajurveda/8/51
देवता : अर्य्यमादिमन्त्रोक्ता देवताः ऋषि : तापस ऋषिः छन्द : भुरिग् आर्षी गायत्री स्वर : षड्जः Yajurveda/9/29
देवता : सूर्य्यादयो मन्त्रोक्ता देवताः ऋषि : वरुण ऋषिः छन्द : जगती स्वराट् पङ्क्तिः, स्वराट् संकृतिः, भुरिग् आकृतिः, भुरिक् त्रिष्टुप् स्वर : मध्यमः, पञ्चमः, स्वरः Yajurveda/10/4
देवता : क्षत्रपतिर्देवता ऋषि : देववात ऋषिः छन्द : भुरिग् ब्राह्मी बृहती स्वर : मध्यमः Yajurveda/10/21
देवता : आसन्दी राजपत्नी देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् अनुष्टुप् स्वर : गान्धारः Yajurveda/10/26
देवता : अग्निर्देवता ऋषि : शुनःशेप ऋषिः छन्द : भुरिग् ब्राह्मी त्रिष्टुप् स्वर : निषादः Yajurveda/10/29
देवता : वस्वादयो लिङ्गोक्ता देवताः ऋषि : विश्वामित्र ऋषिः छन्द : भुरिग्धृतिः स्वर : षड्जः Yajurveda/11/65
देवता : ऋतवो देवताः ऋषि : इन्द्राग्नी ऋषी छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/13/25
देवता : अग्न्यादयो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/14/20
देवता : यज्ञो देवता ऋषि : विश्वदेव ऋषिः छन्द : भुरिग्ब्राह्मी पङ्क्तिः, भुरिगतिजगती स्वर : पञ्चमः, निषादः Yajurveda/14/23
देवता : ऋतवो देवताः ऋषि : विश्वदेव ऋषिः छन्द : भुरिगतिजगती, भुरिग्ब्राह्मी बृहती स्वर : निषादः, मध्यमः Yajurveda/14/27
देवता : रुद्रा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती स्वर : धैवतः, मध्यमः Yajurveda/15/11
देवता : मरुतो देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/15/13
देवता : लिङ्गोक्ता देवताः ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : भुरिग्विकृतिः स्वर : मध्यमः Yajurveda/21/61
देवता : प्रयत्नवन्तो जीवादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्धृतिः, भुरिगतिधृतिः स्वर : ऋषभः, षड्जः Yajurveda/22/8
देवता : प्रजापत्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : आद्यस्य भुरिग्धृतिः स्वर : ऋषभः Yajurveda/22/20
देवता : इन्द्राग्न्यादयो देवताः ऋषि : प्रजापतिर्ऋषिः छन्द : भुरिग्गायत्री स्वर : षड्जः Yajurveda/24/17
देवता : अग्निर्देवता, विद्वान् देवता ऋषि : गोतम ऋषिः छन्द : शक्वरी, भुरिग्बृहती स्वर : धैवतः, मध्यमः Yajurveda/25/47