देवता : सविता देवता
ऋषि : परमेष्ठी प्रजापतिर्ऋषिः
छन्द : स्वराड्बृहती, ब्राह्मी उष्णिक्,
स्वर : ऋषभः
यजुर्वेद में धैवतः, ऋषभः के 154 संदर्भ मिले
यतो॑यतः स॒मीह॑से॒ ततो॑ नो॒ऽअभ॑यं कुरु। शं नः॑ कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्यः॑ ॥२२ ॥