देवता : यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराट् आर्षी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/2
देवता : विष्णुर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृत् त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/9
देवता : वायुः सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, विराड् गायत्री, स्वर : षड्जः Yajurveda/1/16
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी उष्णिक्, आर्ची त्रिष्टुप्, आर्ची पङ्क्तिः, स्वर : ऋषभः Yajurveda/1/18
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् ब्राह्मी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/19
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/20
देवता : यज्ञो देवता सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : गायत्री, निचृत् पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/21
देवता : प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिक् त्रिष्टुप्, गायत्री स्वर : षड्जः Yajurveda/1/22
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः स्वर : धैवतः, पञ्चमः Yajurveda/2/3
देवता : विष्णुः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी त्रिष्टुप्, निचृत् त्रिष्टुप् स्वर : धैवतः Yajurveda/2/6
देवता : पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः, भुरिक् त्रिष्टुप्, स्वर : धैवतः, पञ्चमः Yajurveda/2/16
देवता : सर्वस्याग्निः ऋषि : वामदेव ऋषिः छन्द : निचृत् पङ्क्तिः, गायत्री स्वर : पञ्चमः, षड्जः Yajurveda/2/27
देवता : वरुणो देवता ऋषि : वत्स ऋषिः छन्द : स्वराड् याजुषी त्रिष्टुप्, आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/4/30
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : विष्णुर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्ची उष्णिक्, साम्नी त्रिष्टुप्, स्वराट् प्राजापत्या जगती स्वर : ऋषभ, मध्यमः Yajurveda/6/3
देवता : द्यावापृथिव्यौ देवते ऋषि : मेधातिथिर्ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/6/16
देवता : लिङ्गोक्ता देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : आर्षी त्रिष्टुप्, त्रिपाद् गायत्री स्वर : धैवतः, षड्जः Yajurveda/6/24
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः, षड्जः Yajurveda/7/13
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, साम्नी गायत्री स्वर : षड्जः Yajurveda/7/16
देवता : प्रजापतिर्देवता ऋषि : वत्सार काश्यप ऋषिः छन्द : निचृत् त्रिष्टुप्, प्राजापत्या गायत्री स्वर : धैवतः Yajurveda/7/18
देवता : सोमो देवता ऋषि : वत्सार काश्यप ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, याजुषी जगती स्वर : धैवतः, निषादः Yajurveda/7/21
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः, ऋषभः Yajurveda/7/35
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक् स्वर : धैवतः, ऋषभः Yajurveda/7/36
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/37
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/38
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : साम्नी उष्णिक्, निचृत् साम्नी उष्णिक्, निचृत् साम्नी अनुष्टुप्, भुरिक् प्राजापत्या गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः Yajurveda/8/13
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः। ऊरुमित्यस्य शुनः शेप ऋषिः छन्द : याजुषी उष्णिक्, निचृद् आर्षी त्रिष्टुप्, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/8/23
देवता : सम्राड्माण्डलिकौ राजानौ देवते ऋषि : विवस्वान् ऋषिः छन्द : साम्नी त्रिष्टुप्, विराड् आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/8/37
देवता : ईश्वरसभेशौ राजानौ देवते ऋषि : शास ऋषिः छन्द : भुरिग् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/45
देवता : विश्वकर्मेन्द्रो देवता ऋषि : शास ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्षी अनुष्टुप् स्वर : धैवतः, गान्धारः Yajurveda/8/46
देवता : क्षत्रपतिर्देवता ऋषि : शुनःशेप ऋषिः छन्द : निचृत् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/10/32
देवता : आदित्यादयो लिङ्गोक्ता देवताः ऋषि : सिन्धुद्वीप ऋषिः छन्द : भुरिक्कृतिः, निचृत् प्रकृतिः स्वर : निषादः, धैवतः Yajurveda/11/61
देवता : ईश्वरो देवता ऋषि : विश्वदेव ऋषिः छन्द : आर्षी त्रिष्टुप्, ब्रह्मी जगती स्वर : धैवतः, निषादः Yajurveda/14/29
देवता : रुद्रा देवताः ऋषि : परमेष्ठी ऋषिः छन्द : भुरिग्ब्राह्मी त्रिष्टुप्, ब्राह्मी बृहती स्वर : धैवतः, मध्यमः Yajurveda/15/11
देवता : विद्वांसो देवता ऋषि : स्वस्त्यात्रेय ऋषिः छन्द : याजुषी त्रिष्टुप्, कृतिः स्वर : धैवतः, षड्जः Yajurveda/21/44
देवता : प्रष्टृसमाधातारौ देवते ऋषि : प्रजापतिर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/23/49
देवता : परमेश्वरो देवता ऋषि : शंयुर्बार्हस्पत्य ऋषिः छन्द : निचृत्पङ्क्तिः स्वर : पञ्चमः Yajurveda/27/36
देवता : इन्द्रो देवता ऋषि : बृहदुक्थो वामदेव ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/28/1
देवता : सूर्य्यो देवता ऋषि : बृहदुक्थो वामदेव्य ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/10
देवता : अग्निर्देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/16
देवता : अग्निर्देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/20
देवता : मनुष्यो देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/24
देवता : विद्वान् देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/25
देवता : विद्वान् देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/26
देवता : स्त्रियो देवताः ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/30
देवता : अग्निर्देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/35
देवता : अग्निर्देवता ऋषि : भार्गवो जमदग्निर्ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/29/36
देवता : हिरण्यगर्भः परमात्मा देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्पङ्क्तिः स्वर : पञ्चमः Yajurveda/32/3
देवता : परमात्मा देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/32/6
देवता : परमात्मा देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/32/8
देवता : विद्वान् देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/32/9
देवता : परमात्मा देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/32/10
देवता : परमात्मा देवता ऋषि : स्वयम्भु ब्रह्म ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/32/11
देवता : विश्वेदेवा देवताः ऋषि : प्रतिक्षत्र ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/33/48
देवता : विश्वेदेवा देवताः ऋषि : मेधातिथिर्ऋषिः छन्द : निचृत्सतः पङ्क्तिः स्वर : पञ्चमः Yajurveda/33/83
देवता : इन्द्रो देवता ऋषि : देवश्रवा देववातश्च भारतावृषी छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/34/18
देवता : इन्द्रो देवता ऋषि : देवश्रवा देववातश्च भारतावृषी छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/34/19
देवता : आदित्या देवताः ऋषि : कूर्मगार्त्समद ऋषिः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः Yajurveda/34/54