देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड्बृहती, ब्राह्मी उष्णिक्, स्वर : ऋषभः Yajurveda/1/1
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/1/5
देवता : प्रजापतिर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/6
देवता : इन्द्रो देवता। अग्निर्यज्ञो देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : निचृद् उष्णिक्, भूरिग् आर्ची गायत्री, भुरिग् उष्णिक्, स्वर : ऋषभः Yajurveda/1/13
देवता : अग्निर्देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : ब्राह्मी उष्णिक्, आर्ची त्रिष्टुप्, आर्ची पङ्क्तिः, स्वर : ऋषभः Yajurveda/1/18
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिग् आर्ची त्रिष्टुप्, भुरिग् आर्ची पङ्क्तिः स्वर : धैवतः, पञ्चमः Yajurveda/2/3
देवता : अग्निः सर्वस्य ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : अनुष्टुप्, भुरिग् आर्ची गायत्री स्वर : गान्धारः Yajurveda/2/14
देवता : पूर्वार्द्धे द्यावापृथिवी मित्रावरुणौ च देवताः ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः, भुरिक् त्रिष्टुप्, स्वर : धैवतः, पञ्चमः Yajurveda/2/16
देवता : सत्रस्य विष्णुर्देवता ऋषि : वामदेव ऋषिः छन्द : निचृद् आर्ची पङ्क्तिः, आर्ची पङ्क्तिः, भुरिग् जगती, स्वर : पञ्चमः, निषादः Yajurveda/2/25
देवता : अग्निर्देवता ऋषि : आङ्गिरस ऋषयः छन्द : स्वराड् ब्राह्मी अनुष्टुब् आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/4/11
देवता : वाग्विद्युतौ देवते ऋषि : वत्स ऋषिः छन्द : साम्नी जगती भुरिग् आर्षी उष्णिक् स्वर : निषादः Yajurveda/4/20
देवता : अग्निर्देवता ऋषि : वत्स ऋषिः छन्द : साम्नी बृहती, साम्नी उष्णिक्, स्वर : मध्यमः Yajurveda/4/28
देवता : यजमानो देवता ऋषि : वत्स ऋषिः छन्द : भुरिग् आर्ची गायत्री, भुरिग् आर्ची बृहती, विराड् आर्ची अनुष्टुप् स्वर : षड्जः, मध्यमः, गान्धारः Yajurveda/4/34
देवता : विद्युद्देवता ऋषि : गोतम ऋषिः छन्द : आर्षी उष्णिक्, भुरिग् आर्षी पङ्क्तिः स्वर : ऋषभः, पञ्चमः Yajurveda/5/5
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : विराड् आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/5/20
देवता : विष्णुर्देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : भूरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/5/21
देवता : यज्ञो देवता ऋषि : औतथ्यो दीर्घतमा ऋषिः छन्द : याजुषी बृहती, भुरिग् अष्टिः, स्वराड् ब्राह्मी उष्णिक् स्वर : मध्यमः, गान्धारः, ऋषभः Yajurveda/5/23
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : विष्णुर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्ची उष्णिक्, साम्नी त्रिष्टुप्, स्वराट् प्राजापत्या जगती स्वर : ऋषभ, मध्यमः Yajurveda/6/3
देवता : विद्वांसो देवता ऋषि : दीर्घतमा ऋषिः छन्द : आर्षी उष्णिक्, भूरिक् साम्नी बृहती स्वर : ऋषभः, मध्यमः Yajurveda/6/6
देवता : वातो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : स्वराट् प्राजापत्या बृहती, भुरिग् आर्षी उष्णिक्, निचृद् गायत्री स्वर : ऋषभः Yajurveda/6/11
देवता : विद्वांसो देवता ऋषि : मेधातिथिर्ऋषिः छन्द : भुरिक् प्राजापत्या अनुष्टुप्, साम्नी उष्णिक् स्वर : गान्धारः Yajurveda/6/12
देवता : द्यावापृथिव्यौ देवते ऋषि : मेधातिथिर्ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/6/16
देवता : अग्निर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या अनुष्टुप्, आर्ची पङ्क्तिः, दैवी पङ्क्तिः स्वर : गान्धारः, पञ्चमः Yajurveda/6/18
देवता : सेनापतिर्देवता ऋषि : दीर्घतमा ऋषिः छन्द : याजुषी उष्णिक्, स्वराड् उत्कृतिः स्वर : ऋषभः Yajurveda/6/21
देवता : वरुणो देवता ऋषि : दीर्घतमा ऋषिः छन्द : ब्राह्मी स्वराड् उष्णिक्, निचृद् अनुष्टुप् स्वर : ऋषभः, षड्जः Yajurveda/6/22
देवता : सविता देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/6/30
देवता : विश्वेदेवा देवताः ऋषि : वत्सार काश्यप ऋषिः छन्द : अनुष्टुप्, प्राजापत्या अनुष्टुप्, स्वराट् साम्नी अनुष्टुप्, भुरिग् आर्ची गायत्री, भुरिक् साम्नी अनुष्टुप् स्वर : षड्जः, गान्धारः Yajurveda/7/23
देवता : यज्ञपतिर्देवता देवता ऋषि : देवश्रवा ऋषिः छन्द : आसुरी अनुष्टुप्, आसुरी उष्णिक्, साम्नी गायत्री, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/7/27
देवता : प्रजापतिर्देवता ऋषि : देवश्रवा ऋषिः छन्द : आर्ची पङ्क्तिः, भुरिक् साम्नी पङ्क्तिः स्वर : पञ्चमः Yajurveda/7/29
देवता : प्रजापतिर्देवता ऋषि : देवश्रवा ऋषिः छन्द : साम्नी गायत्री, आसुरी अनुष्टुप्, याजुषी पङ्क्तिः, आसुरी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/30
देवता : विश्वेदेवा देवताः ऋषि : त्रिशोक ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/32
देवता : विश्वेदेवा देवताः ऋषि : मधुच्छन्दा ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : मध्यमः, षड्जः Yajurveda/7/33
देवता : विश्वेदेवा देवताः ऋषि : गृत्समद ऋषिः छन्द : आर्षी गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः, षड्जः Yajurveda/7/34
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः, ऋषभः Yajurveda/7/35
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : विराड् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः, साम्नी उष्णिक् स्वर : धैवतः, ऋषभः Yajurveda/7/36
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/37
देवता : प्रजापतिर्देवता ऋषि : विश्वामित्र ऋषिः छन्द : निचृद् आर्षी त्रिष्टुप्, विराड् आर्ची पङ्क्तिः स्वर : धैवतः Yajurveda/7/38
देवता : वरुणो देवता ऋषि : आङ्गिरस ऋषिः छन्द : भुरिक् प्राजापत्या जगती, स्वराट् प्राजापत्या जगती, निचृद् आर्ची जगती, विराड् आर्ची जगती स्वर : निषादः Yajurveda/7/47
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : प्राजापत्या गायत्री, आर्षी उष्णिक्, स्वराड् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/9
देवता : गृहपतयो विश्वेदेवा देवताः ऋषि : भरद्वाज ऋषिः छन्द : साम्नी उष्णिक्, निचृत् साम्नी उष्णिक्, निचृत् साम्नी अनुष्टुप्, भुरिक् प्राजापत्या गायत्री, निचृद् आर्षी उष्णिक् स्वर : ऋषभः Yajurveda/8/13
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः छन्द : भुरिक् साम्नी बृहती, विराड् आर्ची बृहती स्वर : ऋषभः, मध्यमः Yajurveda/8/22
देवता : गृहपतयो देवताः ऋषि : अत्रिर्ऋषिः। ऊरुमित्यस्य शुनः शेप ऋषिः छन्द : याजुषी उष्णिक्, निचृद् आर्षी त्रिष्टुप्, आसुरी गायत्री स्वर : ऋषभः, षड्जः Yajurveda/8/23
देवता : दम्पती देवते ऋषि : अत्रिर्ऋषिः छन्द : भुरिक् साम्नी उष्णिक्, प्राजापत्या अनुष्टुप् स्वर : ऋषभः, गान्धारः Yajurveda/8/28
देवता : गृहपतयो देवताः ऋषि : गोतम ऋषिः छन्द : आर्षी अनुष्टुप्, आर्षी उष्णिक् स्वर : गान्धारः, ऋषभः Yajurveda/8/33
देवता : सम्राड्माण्डलिकौ राजानौ देवते ऋषि : विवस्वान् ऋषिः छन्द : साम्नी त्रिष्टुप्, विराड् आर्ची त्रिष्टुप् स्वर : धैवतः Yajurveda/8/37
देवता : राजादयो गृहपतयो देवताः ऋषि : वैखानस ऋषिः छन्द : भुरिक् त्रिपाद् गायत्री, स्वराड् आर्ची अनुष्टुप्, भुरिग् आर्ची अनुष्टुप् स्वर : गान्धारः, षड्जः Yajurveda/8/38
देवता : राजादयो गृहस्था देवताः ऋषि : वैखानस ऋषिः छन्द : आर्षी गायत्री, आर्ची उष्णिक् स्वर : षड्जः, ऋषभः Yajurveda/8/39
देवता : पत्नी देवता ऋषि : कुसुरुविन्दुर्ऋषिः छन्द : स्वराड् ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/8/42
देवता : विश्वेदेवा प्रजापतयो देवताः ऋषि : देवा ऋषयः छन्द : विराट् प्राजापत्या जगती, निचृद् आर्षी उष्णिक् स्वर : धैवतः Yajurveda/8/49
देवता : गृहपतयो देवताः ऋषि : देवा ऋषयः छन्द : आर्षी अनुष्टुप्, आसुरी उष्णिक्, प्राजापत्या बृहती, विराट् प्राजापत्या पङ्क्तिः स्वर : गान्धारः, ऋषणः, मध्यमः, पञ्चमः Yajurveda/8/53
देवता : परमेष्ठीप्रजापतिर्देवता ऋषि : वसिष्ठ ऋषिः छन्द : निचृद् ब्राह्मी उष्णिक् स्वर : ऋषभः Yajurveda/8/54
देवता : मित्रादयो लिङ्गोक्ता देवताः ऋषि : कुमारहारित ऋषिः छन्द : आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/12/72
देवता : सङ्ग्रामादिविदात्मा देवता ऋषि : देवा ऋषयः छन्द : भुरिगाकृतिः, आर्ची बृहती स्वर : पञ्चमः, मध्यमः Yajurveda/18/28