Notice: Undefined offset: 2 in /home/j2b3a4c/public_html/pages/swara.php on line 8
स्वर खोजें

अथर्ववेद में अतिथि सत्कार के 73 संदर्भ मिले

मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन्निधनम्। निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥


विद्योतमानः प्रति हरति वर्षन्नुद्गायत्युद्गृह्णन्निधनम्। निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥