देवता : वर्म ऋषि : पायुर्भारद्वाजः छन्द : निचृत्त्रिष्टुप् स्वर : धैवतः जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे। अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥१॥ Rigveda/6/75/1