Notice: Undefined offset: 2 in /home/j2b3a4c/public_html/pages/chhanda.php on line 8
छन्द खोजें

अथर्ववेद में भुरिक्पङ्क्तिः के 3 संदर्भ मिले

अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः। इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥


अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा। सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥