ADVANCE SEARCH

Founded Results

  • We found 2 references of स्यामा in Rigveda
  • We found 24 references of स्यामा in Atharvaveda
About 26 references of स्यामा Page 2 of 2

Atharvaveda/10/10/33

Devata: वशा Rishi: कश्यपः Chhanda: अनुष्टुप् Swara: वशागौ सूक्त

ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते। ऋतं ह्य।स्यामार्पितमपि ब्रह्माथो तपः ॥


Atharvaveda/11/1/12

Devata: ब्रह्मौदनः Rishi: ब्रह्मा Chhanda: त्रिष्टुप् Swara: ब्रह्मौदन सूक्त

उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः। श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥


Atharvaveda/11/1/21

Devata: ब्रह्मौदनः Rishi: ब्रह्मा Chhanda: विराड्जगती Swara: ब्रह्मौदन सूक्त

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम्। श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥


Atharvaveda/12/1/9

Devata: भूमिः Rishi: अथर्वा Chhanda: परानुष्टुप्त्रिष्टुप् Swara: भूमि सूक्त

स्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति। सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥


Atharvaveda/12/1/37

Devata: भूमिः Rishi: अथर्वा Chhanda: त्रिष्टुप् Swara: भूमि सूक्त

याप सर्पं विजमाना विमृग्वरी यस्यामासन्नग्नयो ये अप्स्वन्तः। परा दस्यून्ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रम्। शक्राय दध्रे वृषभाय वृष्णे ॥


Atharvaveda/12/1/41

Devata: भूमिः Rishi: अथर्वा Chhanda: त्र्यवसाना षट्पदा ककुम्मती शक्वरी Swara: भूमि सूक्त

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः। युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः। सा नो भूमिः प्र णुदतां सपत्नानसपत्नं मा पृथिवी कृणोतु ॥