ADVANCE SEARCH

Founded Results

  • We found 27 references of कृष्णा in Rigveda
  • We found 6 references of कृष्णा in Samveda
  • We found 12 references of कृष्णा in Atharvaveda
About 45 references of कृष्णा Page 3 of 3

Atharvaveda/12/1/11

Devata: भूमिः Rishi: अथर्वा Chhanda: त्रयवसाना षट्पदा विराडष्टिः Swara: भूमि सूक्त

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥


Atharvaveda/12/2/53

Devata: अग्निः Rishi: भृगुः Chhanda: त्रिष्टुप् Swara: यक्ष्मारोगनाशन सूक्त

अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः। माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥


Atharvaveda/12/3/54

Devata: स्वर्गः, ओदनः, अग्निः Rishi: यमः Chhanda: त्रिष्टुप् Swara: स्वर्गौदन सूक्त

तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम्। अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥


Atharvaveda/13/3/26

Devata: रोहितः, आदित्यः, अध्यात्मम् Rishi: ब्रह्मा Chhanda: अनुष्टुप् Swara: अध्यात्म सूक्त

कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोजायत। स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥


Atharvaveda/18/4/34

Devata: त्रिष्टुप् Rishi: यम, मन्त्रोक्त Chhanda: अथर्वा Swara: पितृमेध सूक्त

एनीर्धानाहरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते। तिलवत्साऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्पुरन्तीः ॥