ऋषि खोजें

ऋग्वेद में नरः के 11 संदर्भ मिले

देवता : इन्द्र: ऋषि : नरः छन्द : पङ्क्तिः स्वर : पञ्चमः

कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन्। त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥२॥


देवता : इन्द्र: ऋषि : नरः छन्द : त्रिष्टुप् स्वर : धैवतः

स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः। पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥४॥


देवता : इन्द्र: ऋषि : नरः छन्द : त्रिष्टुप् स्वर : धैवतः

तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे। मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥५॥