देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड्बृहती, ब्राह्मी उष्णिक्, स्वर : ऋषभः Yajurveda/1/1
देवता : अप्सवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भूरिग् अत्यष्टिः, स्वर : गान्धारः Yajurveda/1/12
देवता : वायुः सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी त्रिष्टुप्, विराड् गायत्री, स्वर : षड्जः Yajurveda/1/16
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप्, स्वर : धैवतः Yajurveda/1/20
देवता : प्रथतामितिपर्य्यन्तस्य यज्ञो देवता। अन्त्यस्याग्निसवितारौ देवते ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : भुरिक् त्रिष्टुप्, गायत्री स्वर : षड्जः Yajurveda/1/22
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : विराड् ब्राह्मी त्रिष्टुप् स्वर : धैवतः Yajurveda/1/25
देवता : सविता देवता ऋषि : परमेष्ठी प्रजापतिर्ऋषिः छन्द : स्वराड् ब्राह्मी पङ्क्तिः, भुरिग् ब्राह्मी पङ्क्तिः स्वर : पञ्चमः Yajurveda/1/26
देवता : सविता देवता ऋषि : वत्स ऋषिः छन्द : भुरिक् शक्वरी, भुरिग् गायत्री स्वर : निषादः, षड्जः Yajurveda/4/25
देवता : सोमसवितारौ देवते ऋषि : आगस्त्य ऋषिः छन्द : साम्नी बृहती, निचृद् आर्षी पङ्क्तिः स्वर : मध्यमः, पञ्चमः Yajurveda/5/39
देवता : सविता देवता ऋषि : आगस्त्य ऋषिः छन्द : निचृत् पङ्क्तिः आसुरी उष्णिक्, भूरिग् आर्षी उष्णिक्, स्वर : धैवतः, ऋषभः Yajurveda/6/1
देवता : सविता देवता ऋषि : शाकल्य ऋषिः छन्द : निचृद् गायत्री, स्वराट् पङ्क्तिः स्वर : षड्जः, धैवतः Yajurveda/6/2
देवता : सविता आश्विनौ पूषा च देवताः ऋषि : दीर्घतमा ऋषिः छन्द : प्राजापत्या बृहती, निचृद् अति जगती स्वर : धैवतः Yajurveda/6/9
देवता : सविता देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : स्वराड् आर्षी पङ्क्तिः, भुरिग् आर्ची पङ्क्तिः स्वर : पञ्चमः Yajurveda/6/30
देवता : आदित्यो गृहपतिर्देवताः ऋषि : आङ्गिरस ऋषिः छन्द : निचृद् आर्षी पङ्क्तिः स्वर : पञ्चमः Yajurveda/8/3
देवता : सविता गृहपतिर्देवता ऋषि : भरद्वाज ऋषिः छन्द : विराड् ब्राह्मी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/7
देवता : गृहपतिर्देवता ऋषि : मधुच्छन्दा ऋषिः छन्द : विराड् आर्षी अनुष्टुप् स्वर : गान्धारः Yajurveda/8/34
देवता : सविता देवता ऋषि : इन्द्राबृहस्पती ऋषी छन्द : स्वराड् आर्षी त्रिष्टुप् स्वर : धैवतः Yajurveda/9/1
देवता : सविता देवता ऋषि : प्रजापतिर्ऋषिः छन्द : पिपीलिकामध्या निचृद्गायत्री स्वर : षड्जः Yajurveda/22/14
देवता : सविता देवता ऋषि : आङ्गिरसो हिरण्यस्तूप ऋषिः छन्द : भुरिक्पङ्क्तिः स्वर : पञ्चमः Yajurveda/34/24
देवता : सविता देवता ऋषि : आङ्गिरसो हिरण्यस्तूप ऋषिः छन्द : विराट्त्रिष्टुप् स्वर : धैवतः Yajurveda/34/26
देवता : सविता देवता ऋषि : आङ्गिरसो हिरण्यस्तूप ऋषिः छन्द : विराट्त्रिष्टुप् स्वर : धैवतः Yajurveda/34/27
देवता : सविता देवता ऋषि : विश्वामित्र ऋषिः छन्द : दैवी बृहती, निचृद्गायत्री स्वर : मध्यमः, षड्जः Yajurveda/36/3