ऋषि खोजें

सामवेद में विभ्राट् सौर्यः के 4 संदर्भ मिले

देवता : सूर्यः ऋषि : विभ्राट् सौर्यः छन्द : जगती स्वर : निषादः

विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥६२८॥


देवता : सूर्यः ऋषि : विभ्राट् सौर्यः छन्द : जगती स्वर : निषादः

विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥१४५३॥


देवता : सूर्यः ऋषि : विभ्राट् सौर्यः छन्द : जगती स्वर : निषादः

विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥१४५४॥


देवता : सूर्यः ऋषि : विभ्राट् सौर्यः छन्द : जगती स्वर : निषादः

इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥१४५५