वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: सूर्यः ऋषि: विभ्राट् सौर्यः छन्द: जगती स्वर: निषादः काण्ड:

इ꣣द꣢꣫ꣳ श्रेष्ठं꣣ ज्यो꣡ति꣢षां꣣ ज्यो꣡ति꣢रुत्त꣣मं꣡ वि꣢श्व꣣जि꣡द्ध꣢न꣣जि꣡दु꣢च्यते बृ꣣ह꣢त् । वि꣣श्वभ्रा꣢ड् भ्रा꣣जो꣢꣫ महि꣣ सू꣡र्यो꣢ दृ꣣श꣢ उ꣣रु꣡ प꣢प्रथे꣣ स꣢ह꣣ ओ꣢जो꣣ अ꣡च्यु꣢तम् ॥१४५५

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥१४५५

मन्त्र उच्चारण
पद पाठ

इद꣣म्꣢ । श्रे꣡ष्ठ꣢꣯म् । ज्यो꣡ति꣢꣯षाम् । ज्यो꣡तिः꣢꣯ । उ꣣त्तम꣢म् । वि꣣श्वजि꣢त् । वि꣣श्व । जि꣢त् । ध꣣नजि꣢त् । ध꣣न । जि꣢त् । उ꣣च्यते । बृह꣢त् । वि꣣श्वभ्रा꣢ट् । वि꣣श्व । भ्रा꣢ट् । भ्रा꣣जः꣢ । म꣡हि꣢꣯ । सू꣡र्यः꣢꣯ । दृ꣣शे꣢ । उ꣣रु꣢ । प꣣प्रथे । स꣡हः꣢꣯ । ओ꣡जः꣢꣯ । अ꣡च्यु꣢꣯तम् । अ । च्यु꣣तम् ॥१४५५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1455 | (कौथोम) 6 » 3 » 5 » 3 | (रानायाणीय) 13 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर सूर्य की ज्योति का वर्णन है।

पदार्थान्वयभाषाः -

(इदम्) यह सामने दिखायी देती हुई, (श्रेष्ठम्) श्रेष्ठ, (ज्योतिषां ज्योतिः) ज्योतियों की ज्योति अर्थात् प्रकाशक ग्रह-उपग्रह तथा अग्नि, विद्युत्, आदि को भी प्रकाशित करनेवाली, (उत्तमम्) उत्कृष्टतम (बृहत्) विस्तीर्ण सूर्य-ज्योति (विश्वजित्) सबको जीतनेवाली और (धनजित्) धनों को जीतनेवाली (उच्यते) कही जाती है। (विश्वभ्राट्) सम्पूर्ण सौरमण्डल का प्रकाशक, (भ्राजः) देदीप्यमान (सूर्यः) सूर्य (दृशे) देखने के लिए (महि) महान्, (उरु) विस्तीर्ण, (सहः) अन्धकार को तिरस्कृत करनेवाले, (अच्युतम्) अन्य ज्योतियों से तिरस्कृत न होनेवाले (ओजः) तेज को (पप्रथे) फैला रहा है ॥३॥ यहाँ भी स्वभावोक्ति अलङ्कार है ॥३॥

भावार्थभाषाः -

द्युलोक और भूलोक में सर्वत्र फैली हुई सूर्य की ज्योति परमेश्वर के ही यश को प्रकाशित करती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः सूर्यस्य ज्योतिर्वर्णयति।

पदार्थान्वयभाषाः -

(इदम्) एतत् पुरो दृश्यमानम्, (श्रेष्ठम्) प्रशस्यतमम्, (ज्योतिषां ज्योतिः) प्रकाशकानां ग्रहोपग्रहाणाम् वह्निविद्युदादीनां चापि प्रकाशकम्, (उत्तमम्) उत्कृष्टतमम्, (बृहत्) सुविस्तीर्णं सौरं तेजः (विश्वजित्) विश्वजेतृ, (धनजित्) धनानां जेतृ च (उच्यते) कथ्यते। (विश्वभ्राट्) विश्वस्य सौरमण्डलस्य प्रकाशयिता, (भ्राजः) भ्राजमानः (सूर्यः) आदित्यः (दृशे) दर्शनाय (महि) महत् (उरु) विस्तीर्णम् (सहः) तमसामभिभवितृ, (अच्युतम्) इतरैर्ज्योतिर्भिः अपराभूतम् (ओजः) तेजः (पप्रथे) विस्तारयति ॥३॥ अत्रापि स्वभावोक्तिरलङ्कारः ॥३॥

भावार्थभाषाः -

दिवि भुवि च सर्वत्र विस्तीर्णं सूर्यज्योतिः परमेश्वरस्यैव यशः प्रकाशयति ॥३॥