वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: सूर्यः ऋषि: विभ्राट् सौर्यः छन्द: जगती स्वर: निषादः काण्ड:

वि꣣भ्रा꣢ड् बृ꣣ह꣡त्सुभृ꣢꣯तं वाज꣣सा꣡त꣢मं꣣ ध꣡र्मं꣢ दि꣣वो꣢ ध꣣रु꣡णे꣢ स꣣त्य꣡मर्पि꣢꣯तम् । अ꣣मित्रहा꣡ वृ꣢त्र꣣हा꣡ द꣢स्यु꣣ह꣡न्त꣢मं꣣ ज्यो꣡ति꣢र्जज्ञे असुर꣣हा꣡ स꣢पत्न꣣हा꣢ ॥१४५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विभ्राड् बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥१४५४॥

मन्त्र उच्चारण
पद पाठ

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । सु꣡भृ꣢꣯तम् । सु । भृ꣣तम् । वाजसा꣡त꣢मम् । वा꣣ज । सा꣡त꣢꣯मम् । ध꣡र्म꣢꣯न् । दि꣣वः꣢ । ध꣣रु꣡णे꣢ । स꣣त्य꣢म् । अ꣡र्पि꣢꣯तम् । अ꣣मित्रहा꣢ । अ꣣मित्र । हा꣢ । वृ꣣त्रहा꣢ । वृ꣣त्र । हा꣢ । द꣣स्युह꣡न्त꣢मम् । द꣣स्यु । ह꣡न्त꣢꣯मम् । ज्यो꣡तिः꣢꣯ । ज꣣ज्ञे । असुरहा꣢ । अ꣣सुर । हा꣢ । स꣣पत्नहा꣢ । स꣣पत्न । हा꣢ ॥१४५४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1454 | (कौथोम) 6 » 3 » 5 » 2 | (रानायाणीय) 13 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सूर्य की ज्योति का वर्णन करके परमात्मा की महिमा प्रकाशित की गयी है।

पदार्थान्वयभाषाः -

देखो, (विभ्राट्) देदीप्यमान, (बृहत्) विशाल, (सुभृतम्) अत्यन्त पुष्ट, (वाजसातमम्) अन्न और बल की अतिशय देनेवाली, (सत्यम्) सत्य नियमोंवाली, (धर्मन्) ग्रहोपग्रहों के धारणकर्ता (दिवः धरुणे) द्युलोक के स्तम्भरूप सूर्य में (अर्पितम्) अर्पित, (अमित्रहा) रोग आदि शत्रुओं को नष्ट करनेवाली, (वृत्रहा) अन्धकार की विनाशक, (दस्युहन्तमम्) चोर आदि दस्युओं को दूर करनेवाली, (असुरहा) अप्रशस्त दुर्भिक्ष आदि को विनष्ट करनेवाली, (सपत्नहा) एक साथ आक्रमण करनेवाले रोग-कृमियों की विनाशक (ज्योतिः) सूर्य की ज्योति (जज्ञे) प्रादुर्भूत हुई है ॥२॥ यहाँ स्वभावोक्ति अलङ्कार है। ‘हा’ का चार बार प्रयोग होने के कारण वृत्त्यनुप्रास है। ‘तमं’ और ‘त्रहा’ के दो-दो बार प्रयोग में छेकानुप्रास है ॥२॥

भावार्थभाषाः -

रात्रि के घोर अन्धकार को विध्वस्त करती हुई सूर्य की ज्योति परमात्मा की आभा की ओर संकेत करती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सूर्यस्य ज्योतिरुपवर्ण्य परमात्ममहिमानं प्रकाशयति।

पदार्थान्वयभाषाः -

पश्यत, (विभ्राट्) विभ्राजमानम् (बृहत्) विशालम्, (सुभृतम्) सुपुष्टम्, (वाजसातमम्) अन्नस्य बलस्य वा दातृतमम्, (सत्यम्) सत्यनियमम्, (धर्मन्) धर्मणि ग्रहोपग्रहाणां धारके (दिवः धरुणे) द्युलोकस्य स्तम्भे सूर्ये (अर्पितम्) निक्षिप्तम् (अमित्रहा) अमित्राणां रोगादीनां हन्तृ, (वृत्रहा) वृत्रस्य अन्धकारस्य हन्तृ, (दस्युहन्तमम्) दस्यूनां परपदार्थापहर्तॄणां तस्करादीनाम् अपगमयितृतमम्, (असुरहा) अप्रशस्तानां दुर्भिक्षादीनां हन्तृ, (सपत्नहा) सपत्नानां सहपतनशीलानां रोगकृमीणां हन्तृ, (ज्योतिः) सौरं तेजः (जज्ञे) प्रादुर्भवति ॥२॥ अत्र स्वभावोक्तिरलङ्कारः। ‘हा’ इत्यस्य चतुः प्रयोगाद् वृत्त्यनुप्रासः, ‘तमं’ ‘त्रहा’ इत्यनयोर्द्विरुक्तेश्च छेकः ॥२॥

भावार्थभाषाः -

रात्रेरन्धतमसं विध्वंसयत् सूर्यज्योतिः परमात्मभासं प्रति संकेतयति ॥२॥