वांछित मन्त्र चुनें
आर्चिक को चुनें

जु꣢ष्टो꣣ हि꣢ दू꣣तो꣡ असि꣢꣯ हव्य꣣वा꣢ह꣣नो꣡ऽग्ने꣢ र꣣थी꣡र꣢ध्व꣣रा꣡णा꣢म् । स꣣जू꣢र꣣श्वि꣡भ्या꣢मु꣣ष꣡सा꣢ सु꣣वी꣡र्य꣢म꣣स्मे꣡ धे꣢हि꣣ श्र꣡वो꣢ बृ꣣ह꣢त् ॥१७८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१॥

मन्त्र उच्चारण
पद पाठ

जु꣡ष्टः꣢꣯ । हि । दू꣣तः꣢ । अ꣡सि꣢꣯ । ह꣣व्यवा꣡ह꣢नः । ह꣣व्य । वा꣡ह꣢꣯नः । अ꣡ग्ने꣢꣯ । र꣣थीः꣢ । अ꣣ध्वरा꣡णा꣢म् । स꣣जूः꣢ । स꣣ । जूः꣢ । अ꣣श्वि꣡भ्या꣢म् । उ꣣ष꣡सा꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । धे꣣हि । श्र꣡वः꣢꣯ । बृ꣣ह꣢त् ॥१७८१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1781 | (कौथोम) 9 » 1 » 6 » 2 | (रानायाणीय) 20 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर योग के विषय में कहते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) मार्गदर्शक योगिराज ! (जुष्टः) सेवन किये हुए आप (हि) निश्चय ही (दूतः) दोषों को तपा डालनेवाले, (हव्यवाहनः) प्राप्तव्य योगसिद्धियों को प्राप्त करानेवाले और (अध्वराणाम्) किये जानेवाले अष्टाङ्गयोग रूप यज्ञों के (रथीः) चालक (असि) हो। आप (अश्विभ्याम्) प्राणापानों से (उषसा) तथा ज्योतिष्मती प्रज्ञा से (सजूः) सहायवान् होकर (अस्मे) हमें (सुवीर्यम्) सुवीर्ययुक्त (बृहत् श्रवः) योगशास्त्र का महान् ज्ञान और उससे मिलनेवाला यश (धेहि) प्रदान करो ॥२॥

भावार्थभाषाः -

अष्टाङ्गयोग का अभ्यास करनेवाले मनुष्य के लिए प्रणव-जप, परमेश्वर की उपासना और योग के गुरु द्वारा बताये हुए मार्ग का अनुसरण करना लक्ष्यप्राप्ति में परम सहायक होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि योगविषय उच्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) मार्ददर्शक योगिराड् ! (जुष्टः) सेवितः त्वम् (हि) निश्चयेन (दूतः) दोषाणामुपतापयिता। [टुदु उपतापे, स्वादिः। ‘दुतनिभ्यां दीर्घश्च’। उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (हव्यवाहनः) प्राप्तव्यानां योगसिद्धीनां प्रापयिता, (अध्वराणाम्) क्रियमाणानामष्टाङ्गयोग- यज्ञानाम् (रथीः) चालकश्च (असि) विद्यसे। त्वम् (अश्विभ्याम्) प्राणापानाभ्याम् (उषसा) ज्योतिष्मत्या प्रज्ञया च (सजूः) सप्रीतिः सन् (अस्मे) अस्मभ्यम् (सुवीर्यम्) सुवीर्ययुक्तम् (बृहत् श्रवः) योगशास्त्रस्य महद् ज्ञानम् तज्जन्यं यशश्च (धेहि) प्रयच्छ ॥२॥२

भावार्थभाषाः -

अष्टाङ्गयोगमभ्यस्यते जनाय प्रणवजपः परमेश्वरोपासनं योगगुरुनिर्दिष्टमार्गानुसरणं च लक्ष्यप्राप्तौ परमसहायकानि जायन्ते ॥२॥