Go To Mantra
Select by Archik

जु꣢ष्टो꣣ हि꣢ दू꣣तो꣡ असि꣢꣯ हव्य꣣वा꣢ह꣣नो꣡ऽग्ने꣢ र꣣थी꣡र꣢ध्व꣣रा꣡णा꣢म् । स꣣जू꣢र꣣श्वि꣡भ्या꣢मु꣣ष꣡सा꣢ सु꣣वी꣡र्य꣢म꣣स्मे꣡ धे꣢हि꣣ श्र꣡वो꣢ बृ꣣ह꣢त् ॥१७८१॥

(If you are unable to read the above font properly, please upgrade your operating system.)
Without Swara-Sign

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१॥

Mantra Audio
Pad Path

जु꣡ष्टः꣢꣯ । हि । दू꣣तः꣢ । अ꣡सि꣢꣯ । ह꣣व्यवा꣡ह꣢नः । ह꣣व्य । वा꣡ह꣢꣯नः । अ꣡ग्ने꣢꣯ । र꣣थीः꣢ । अ꣣ध्वरा꣡णा꣢म् । स꣣जूः꣢ । स꣣ । जूः꣢ । अ꣣श्वि꣡भ्या꣢म् । उ꣣ष꣡सा꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । धे꣣हि । श्र꣡वः꣢꣯ । बृ꣣ह꣢त् ॥१७८१॥

Samveda » - उत्तरार्चिकः » Mantra Sankhya - 1781 | (Kauthum) 9 » 1 » 6 » 2 | (Ranayaniya) 20 » 2 » 1 » 2