वांछित मन्त्र चुनें
आर्चिक को चुनें

शि꣡शुं꣢ जज्ञा꣣न꣡ꣳ ह꣢र्य꣣तं꣡ मृ꣢जन्ति शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ म꣣रु꣡तो꣢ ग꣣णे꣡न꣢ । क꣣वि꣢र्गी꣣र्भिः꣡ काव्ये꣢꣯ना क꣣विः꣡ सन्त्सोमः꣢꣯ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥११७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शिशुं जज्ञानꣳ हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन । कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५॥

मन्त्र उच्चारण
पद पाठ

शि꣡शु꣢꣯म् । ज꣣ज्ञान꣢म् । ह꣣र्यत꣢म् । मृ꣣जन्ति । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । मरु꣡तः꣢ । ग꣣णे꣡न꣢ । क꣣विः꣢ । गी꣣र्भिः꣢ । का꣡व्ये꣢꣯न । क꣣विः꣢ । सन् । सो꣡मः꣢꣯ । प꣣वि꣡त्र꣢म् । अ꣡ति꣢꣯ । ए꣣ति । रे꣡भ꣢꣯न् ॥११७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1175 | (कौथोम) 5 » 1 » 1 » 1 | (रानायाणीय) 9 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा के आविर्भाव का वर्णन है।

पदार्थान्वयभाषाः -

(शिशुं जज्ञानम्) पैदा होते हुए शिशु के समान अन्तरात्मा में प्रकट होते हुए (हर्यतम्) उस प्रिय सोम परमात्मा को उपासक जन (मृजन्ति) स्तोत्रों से अलंकृत करते हैं। (विप्रम्) विशेषरूप से पूर्णता प्रदान करनेवाले उस मेधावी परमात्मा को (मरुतः) प्राण (गणेन) अपने तरङ्गसमूह से (शुम्भन्ति) शोभित करते हैं, (गीर्भिः) प्रेरक वाणियों से (कविः) दिव्य सन्देश देनेवाला और (काव्येन) वेदकाव्य से (कविः) काव्यकार (सन्) होता हुआ (सोमः) सन्मार्गप्रेरक परमेश्वर (रेभन्) उपदेश देता हुआ (पवित्रम् अत्येति) पवित्र हृदय को लाँघकर अन्तरात्मा में पहुँचता है ॥१॥ यहाँ ‘शिशुं जज्ञानम्’ में लुप्तोपमालङ्कार है ॥१॥

भावार्थभाषाः -

अपने अन्तरात्मा में परमेश्वर को प्रकट करके भक्तिभाव से परिपूर्ण स्तोत्रों द्वारा उसे अधिकाधिक अलंकृत और प्रसादित करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्माविर्भावं वर्णयति।

पदार्थान्वयभाषाः -

(शिशुं जज्ञानम्) उत्पद्यमानं शिशुमिव अन्तरात्मनि प्रकटीभवन्तम्, (हर्यतम्) प्रियं (तं सोमं) परमात्मानम्, उपासकाः जनाः (मृजन्ति) स्तोत्रैः अलङ्कुर्वन्ति। (विप्रम्) विशेषेण पूरकं मेधाविनं तं परमात्मानम् (मरुतः) प्राणाः (गणेन) तरङ्गसमूहे (शुम्भन्ति) प्रसाधयन्ति। (गीर्भिः) प्रेरिकाभिर्वाग्भिः (कविः) दिव्यसन्देशप्रदाता (काव्येन) वेदकाव्येन च (कविः) काव्यकारः (सन्) भवन् (सोमः) सन्मार्गे प्रेरकः परमेश्वरः (रेभन्) उपदिशन् (पवित्रम् अत्येति) परिपूतं हृदयमतिक्रम्य अन्तरात्मानम् प्राप्नोति ॥१॥ ‘शिशुं जज्ञानम्’ इत्यत्र लुप्तोपमालङ्कारः ॥१॥

भावार्थभाषाः -

स्वान्तरात्मनि परमेश्वरमाविर्भाव्य स भक्तिभावभरितैः स्तोत्रैर्भूयोभूयोऽङ्करणीयः प्रसादनीयश्च ॥१॥

टिप्पणी: १. ऋ० ९।९६।१७।