वांछित मन्त्र चुनें

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥

अंग्रेज़ी लिप्यंतरण

te sutāso madintamāḥ śukrā vāyum asṛkṣata ||

पद पाठ

ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥ ९.६७.१८

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:18 | अष्टक:7» अध्याय:2» वर्ग:16» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:18


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते) तुम्हारे (सुतासः) संस्कृत (मदिन्तमाः) आह्लादजनक (शुक्राः) स्वभाव (वायुं) कर्मयोगी को (असृक्षत) उत्पन्न करते हैं ॥१८॥
भावार्थभाषाः - तात्पर्य यह है कि जिसको परमात्मा उत्तम शील देता है, वही कर्मयोगी बनता है, अन्य नहीं ॥१८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते) भवतः (सुतासः) संस्कृताः (मदिन्तमाः) आमोदजनकाः (शुक्राः) स्वभावाः (वायुम्) कर्मयोगिनम् (असृक्षत) उत्पादयन्ति ॥१८॥