Go To Mantra

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥

English Transliteration

te sutāso madintamāḥ śukrā vāyum asṛkṣata ||

Pad Path

ते । सु॒तासः॑ । म॒दिन्ऽत॑माः । शु॒क्राः । वा॒युम् । अ॒सृ॒क्ष॒त॒ ॥ ९.६७.१८

Rigveda » Mandal:9» Sukta:67» Mantra:18 | Ashtak:7» Adhyay:2» Varga:16» Mantra:3 | Mandal:9» Anuvak:3» Mantra:18


Reads times

ARYAMUNI

Word-Meaning: - (ते) तुम्हारे (सुतासः) संस्कृत (मदिन्तमाः) आह्लादजनक (शुक्राः) स्वभाव (वायुं) कर्मयोगी को (असृक्षत) उत्पन्न करते हैं ॥१८॥
Connotation: - तात्पर्य यह है कि जिसको परमात्मा उत्तम शील देता है, वही कर्मयोगी बनता है, अन्य नहीं ॥१८॥
Reads times

ARYAMUNI

Word-Meaning: - (ते) भवतः (सुतासः) संस्कृताः (मदिन्तमाः) आमोदजनकाः (शुक्राः) स्वभावाः (वायुम्) कर्मयोगिनम् (असृक्षत) उत्पादयन्ति ॥१८॥