वांछित मन्त्र चुनें

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

अंग्रेज़ी लिप्यंतरण

pavasva soma mandayann indrāya madhumattamaḥ ||

पद पाठ

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥ ९.६७.१६

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:16 | अष्टक:7» अध्याय:2» वर्ग:16» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:16


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! आप (मधुमत्तमः) अत्यन्त आनन्दमय हैं, अतः (मन्दयन्) आनन्दित करते हुए (इन्द्राय) उद्योगी के लिए (पवस्व) मङ्गलमय भावों से पवित्र करिए ॥१६॥
भावार्थभाषाः - उद्योगी पुरुष को परमात्मा उत्साहित करके पवित्र करता है ॥१६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) जगज्जनक परमात्मन् ! त्वम् (मधुमत्तमः) अत्यानन्दमयोऽसि। अतः (मन्दयन्) आनन्दयन् (इन्द्राय) उद्योगिनं (पवस्व) मङ्गलमयभावैः पवित्रय ॥१६॥