Go To Mantra

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

English Transliteration

pavasva soma mandayann indrāya madhumattamaḥ ||

Pad Path

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥ ९.६७.१६

Rigveda » Mandal:9» Sukta:67» Mantra:16 | Ashtak:7» Adhyay:2» Varga:16» Mantra:1 | Mandal:9» Anuvak:3» Mantra:16


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! आप (मधुमत्तमः) अत्यन्त आनन्दमय हैं, अतः (मन्दयन्) आनन्दित करते हुए (इन्द्राय) उद्योगी के लिए (पवस्व) मङ्गलमय भावों से पवित्र करिए ॥१६॥
Connotation: - उद्योगी पुरुष को परमात्मा उत्साहित करके पवित्र करता है ॥१६॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) जगज्जनक परमात्मन् ! त्वम् (मधुमत्तमः) अत्यानन्दमयोऽसि। अतः (मन्दयन्) आनन्दयन् (इन्द्राय) उद्योगिनं (पवस्व) मङ्गलमयभावैः पवित्रय ॥१६॥