वांछित मन्त्र चुनें

अ॒यं सोम॑: कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ somaḥ kapardine ghṛtaṁ na pavate madhu | ā bhakṣat kanyāsu naḥ ||

पद पाठ

अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ । आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥ ९.६७.११

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:11 | अष्टक:7» अध्याय:2» वर्ग:15» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयं सोमः) पूर्वोक्त परमात्मा (कपर्दिने) कर्मयोगी को (घृतं) अपने प्रेम से (मधु न) मधु के समान (पवते) मधुर बनाता है और (नः) हम लोगों को (कन्यासु) कमनीय पदार्थों में (आ भक्षत्) ग्रहण करता है ॥११॥
भावार्थभाषाः - परमात्मा कर्मयोगियों को कमनीय पदार्थों का प्रदान करता है ॥११॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अयं सोमः) प्रागुक्तः परमेश्वरः (कपर्दिने) कर्मयोगिने (घृतम्) स्वप्रेम्णा (मधु न) मधुवत् (पवते) मधुरयति। अथ च (नः) अस्मान् (कन्यासु) कमनीयपदार्थेषु (आभक्षत्) गृह्णाति ॥११॥