Go To Mantra

अ॒यं सोम॑: कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥

English Transliteration

ayaṁ somaḥ kapardine ghṛtaṁ na pavate madhu | ā bhakṣat kanyāsu naḥ ||

Pad Path

अ॒यम् । सोमः॑ । क॒प॒र्दिने॑ । घृ॒तम् । न । प॒व॒ते॒ । मधु॑ । आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥ ९.६७.११

Rigveda » Mandal:9» Sukta:67» Mantra:11 | Ashtak:7» Adhyay:2» Varga:15» Mantra:1 | Mandal:9» Anuvak:3» Mantra:11


Reads times

ARYAMUNI

Word-Meaning: - (अयं सोमः) पूर्वोक्त परमात्मा (कपर्दिने) कर्मयोगी को (घृतं) अपने प्रेम से (मधु न) मधु के समान (पवते) मधुर बनाता है और (नः) हम लोगों को (कन्यासु) कमनीय पदार्थों में (आ भक्षत्) ग्रहण करता है ॥११॥
Connotation: - परमात्मा कर्मयोगियों को कमनीय पदार्थों का प्रदान करता है ॥११॥
Reads times

ARYAMUNI

Word-Meaning: - (अयं सोमः) प्रागुक्तः परमेश्वरः (कपर्दिने) कर्मयोगिने (घृतम्) स्वप्रेम्णा (मधु न) मधुवत् (पवते) मधुरयति। अथ च (नः) अस्मान् (कन्यासु) कमनीयपदार्थेषु (आभक्षत्) गृह्णाति ॥११॥