वांछित मन्त्र चुनें

पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । प्रि॒यः स॑मु॒द्रमा वि॑श ॥

अंग्रेज़ी लिप्यंतरण

punāna indav eṣām puruhūta janānām | priyaḥ samudram ā viśa ||

पद पाठ

पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् । प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥ ९.६४.२७

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:27 | अष्टक:7» अध्याय:1» वर्ग:41» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:27


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुनानः) हे सबको पवित्र करनेवाले ! (पुरुहूत) सर्वपूज्य ! (इन्दो) सर्वप्रकाशक (प्रियः) सबके प्रिय परमात्मन् ! (एषां जनानाम्) इन उपासक पुरुषों के (समुद्रम्) द्रवीभूत अन्तःकरण को (आविश) अपनी अभिव्यक्ति से शुद्ध करिये ॥२
भावार्थभाषाः - जो लोग विद्या और विनय से सम्पन्न हैं, उनके अन्तःकरण को परमात्मा अवश्यमेव पवित्र करता है ॥२७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुनानः) सर्वपावकपरमात्मन् ! (पुरुहूत) जगत्पूज्य ! (इन्दो) सर्वप्रकाशक ! (प्रियः) सर्वप्रियपरमात्मन् ! (एषां जनानाम्) उपासकानां पुरुषाणां (समुद्रम्) द्रवीभूतमन्तःकरणं (आविश) स्वाभिव्यक्त्या शुद्धं कुरु ॥२७॥