Go To Mantra

पु॒ना॒न इ॑न्दवेषां॒ पुरु॑हूत॒ जना॑नाम् । प्रि॒यः स॑मु॒द्रमा वि॑श ॥

English Transliteration

punāna indav eṣām puruhūta janānām | priyaḥ samudram ā viśa ||

Pad Path

पु॒ना॒नः । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् । प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥ ९.६४.२७

Rigveda » Mandal:9» Sukta:64» Mantra:27 | Ashtak:7» Adhyay:1» Varga:41» Mantra:2 | Mandal:9» Anuvak:3» Mantra:27


Reads times

ARYAMUNI

Word-Meaning: - (पुनानः) हे सबको पवित्र करनेवाले ! (पुरुहूत) सर्वपूज्य ! (इन्दो) सर्वप्रकाशक (प्रियः) सबके प्रिय परमात्मन् ! (एषां जनानाम्) इन उपासक पुरुषों के (समुद्रम्) द्रवीभूत अन्तःकरण को (आविश) अपनी अभिव्यक्ति से शुद्ध करिये ॥२
Connotation: - जो लोग विद्या और विनय से सम्पन्न हैं, उनके अन्तःकरण को परमात्मा अवश्यमेव पवित्र करता है ॥२७॥
Reads times

ARYAMUNI

Word-Meaning: - (पुनानः) सर्वपावकपरमात्मन् ! (पुरुहूत) जगत्पूज्य ! (इन्दो) सर्वप्रकाशक ! (प्रियः) सर्वप्रियपरमात्मन् ! (एषां जनानाम्) उपासकानां पुरुषाणां (समुद्रम्) द्रवीभूतमन्तःकरणं (आविश) स्वाभिव्यक्त्या शुद्धं कुरु ॥२७॥