वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: कश्यपः छन्द: गायत्री स्वर: षड्जः

उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् । पु॒ना॒न इ॑न्द॒वा भ॑र ॥

अंग्रेज़ी लिप्यंतरण

uto sahasrabharṇasaṁ vācaṁ soma makhasyuvam | punāna indav ā bhara ||

पद पाठ

उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् । पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥ ९.६४.२६

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:26 | अष्टक:7» अध्याय:1» वर्ग:41» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:26


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उतो) और (सहस्रभर्णसम्) अनेक प्रकार के भूषणों की शोभावाली (मखस्युवम्) जो विविध प्रकार के धनों को देनेवाली है, ऐसी (वाचम्) वाणी का (पुनानः) सबको पवित्र करनेवाले ! (सोम) परमात्मन् ! (इन्दो) हे सर्वप्रकाशक ! (आभर) हमको सब प्रकार से प्रदान करिये ॥२६॥
भावार्थभाषाः - परमात्मा से प्रार्थना है कि उक्त प्रकार का विद्याभूषण हमको प्रदान करें ॥२६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उतो) अपि च (सहस्रभर्णसम्) बहुविधभूषणवतीं (मखस्युवम्) विविधविधैश्वर्य्यदायिनीं (वाचम्) वाणीं (पुनानः) सर्वपावक ! (सोम) हे परमात्मन् ! (इन्दो) हे सर्वप्रकाशक ! (आ भर) पूर्वोक्तवाण्याः प्रदानं करोतु ॥२६॥