Go To Mantra

उ॒तो स॒हस्र॑भर्णसं॒ वाचं॑ सोम मख॒स्युव॑म् । पु॒ना॒न इ॑न्द॒वा भ॑र ॥

English Transliteration

uto sahasrabharṇasaṁ vācaṁ soma makhasyuvam | punāna indav ā bhara ||

Pad Path

उ॒तो इति॑ । स॒हस्र॑ऽभर्णसम् । वाच॑म् । सो॒म॒ । म॒ख॒स्युव॑म् । पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ ॥ ९.६४.२६

Rigveda » Mandal:9» Sukta:64» Mantra:26 | Ashtak:7» Adhyay:1» Varga:41» Mantra:1 | Mandal:9» Anuvak:3» Mantra:26


Reads times

ARYAMUNI

Word-Meaning: - (उतो) और (सहस्रभर्णसम्) अनेक प्रकार के भूषणों की शोभावाली (मखस्युवम्) जो विविध प्रकार के धनों को देनेवाली है, ऐसी (वाचम्) वाणी का (पुनानः) सबको पवित्र करनेवाले ! (सोम) परमात्मन् ! (इन्दो) हे सर्वप्रकाशक ! (आभर) हमको सब प्रकार से प्रदान करिये ॥२६॥
Connotation: - परमात्मा से प्रार्थना है कि उक्त प्रकार का विद्याभूषण हमको प्रदान करें ॥२६॥
Reads times

ARYAMUNI

Word-Meaning: - (उतो) अपि च (सहस्रभर्णसम्) बहुविधभूषणवतीं (मखस्युवम्) विविधविधैश्वर्य्यदायिनीं (वाचम्) वाणीं (पुनानः) सर्वपावक ! (सोम) हे परमात्मन् ! (इन्दो) हे सर्वप्रकाशक ! (आ भर) पूर्वोक्तवाण्याः प्रदानं करोतु ॥२६॥