वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्रा॒: सम॑स्वरन् ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  vṛṣaṇaṁ dhībhir apturaṁ somam ṛtasya dhārayā | matī viprāḥ sam asvaran ||
                  पद पाठ 
                  
                                वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या । म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥ ९.६३.२१
                  ऋग्वेद » मण्डल:9» सूक्त:63» मन्त्र:21 
                  | अष्टक:7» अध्याय:1» वर्ग:34» मन्त्र:1 
                  | मण्डल:9» अनुवाक:3» मन्त्र:21
                
              
                बार पढ़ा गया
        
                    आर्यमुनि
                   पदार्थान्वयभाषाः -  (विप्राः) मेधावीजन (वृषणं) कामनाओं की वृष्टि करानेवाले (सोमम्) परमात्मा को (धीभिः) शुद्धबुद्धि द्वारा (मती) स्तुति से तथा (ऋतस्य धारया) सत्य की धारणा से (समस्वरन्) बुद्धिविषय करते हैं ॥२१॥              
              
              
                            
                  भावार्थभाषाः -  इस मन्त्र से परमात्मा के साक्षात्कार करने का उपदेश किया है ॥२१॥              
              
              
                            
              
              बार पढ़ा गया
        
                    आर्यमुनि
                   पदार्थान्वयभाषाः -  (विप्राः) बुद्धिमन्तः पुरुषाः (वृषणम्) कामनावर्षकं (सोमम्) परमात्मानं (धीभिः) शुद्धबुद्ध्या (मती) स्तुत्या तथा (ऋतस्य धारया) सत्यधारणतया (समस्वरन्) बुद्धिविषयं कुर्वन्ति ॥२१॥              
              
              
              
              
                            
              
            
                  