Go To Mantra

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्रा॒: सम॑स्वरन् ॥

English Transliteration

vṛṣaṇaṁ dhībhir apturaṁ somam ṛtasya dhārayā | matī viprāḥ sam asvaran ||

Pad Path

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या । म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥ ९.६३.२१

Rigveda » Mandal:9» Sukta:63» Mantra:21 | Ashtak:7» Adhyay:1» Varga:34» Mantra:1 | Mandal:9» Anuvak:3» Mantra:21


Reads times

ARYAMUNI

Word-Meaning: - (विप्राः) मेधावीजन (वृषणं) कामनाओं की वृष्टि करानेवाले (सोमम्) परमात्मा को (धीभिः) शुद्धबुद्धि द्वारा (मती) स्तुति से तथा (ऋतस्य धारया) सत्य की धारणा से (समस्वरन्) बुद्धिविषय करते हैं ॥२१॥
Connotation: - इस मन्त्र से परमात्मा के साक्षात्कार करने का उपदेश किया है ॥२१॥
Reads times

ARYAMUNI

Word-Meaning: - (विप्राः) बुद्धिमन्तः पुरुषाः (वृषणम्) कामनावर्षकं (सोमम्) परमात्मानं (धीभिः) शुद्धबुद्ध्या (मती) स्तुत्या तथा (ऋतस्य धारया) सत्यधारणतया (समस्वरन्) बुद्धिविषयं कुर्वन्ति ॥२१॥