वांछित मन्त्र चुनें

त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः । व॒रि॒वो॒विद्घृ॒तं पय॑: ॥

अंग्रेज़ी लिप्यंतरण

tvam indo pari srava svādiṣṭho aṅgirobhyaḥ | varivovid ghṛtam payaḥ ||

पद पाठ

त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः । व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥ ९.६२.९

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:9 | अष्टक:7» अध्याय:1» वर्ग:25» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे तेजस्विन् ! (त्वम्) आप (स्वादिष्ठः) परमप्रिय हैं और (वरिवोविद्) सब प्रजाओं के धनों के प्रापयिता हैं (अङ्गिरोभ्यः) आप विद्वानों के लिये (घृतम् पयः) घृत-दुग्धादि पदार्थ (परिस्रव) उत्पन्न करिये ॥९॥
भावार्थभाषाः - प्रजाओं को चाहिये कि वे सदैव अपने राजपुरुषों से ऐश्वर्य की प्रार्थना करके संसार में ऐश्वर्य बढ़ाने का यत्न करें ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे तेजस्विन् ! (त्वम्) भवान् (स्वादिष्ठः) परमप्रियोऽस्ति अथ च (वरिवोवित्) सर्वप्रजानां धनप्रापकोऽस्ति। (अङ्गिरोभ्यः) भवान् विद्वद्भ्यः (घृतम् पयः) घृतदुग्धादिपदार्थान् (परिस्रव) उत्पादयतु ॥९॥