Go To Mantra

त्वमि॑न्दो॒ परि॑ स्रव॒ स्वादि॑ष्ठो॒ अङ्गि॑रोभ्यः । व॒रि॒वो॒विद्घृ॒तं पय॑: ॥

English Transliteration

tvam indo pari srava svādiṣṭho aṅgirobhyaḥ | varivovid ghṛtam payaḥ ||

Pad Path

त्वम् । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ । स्वादि॑ष्ठः । अङ्गि॑रःऽभ्यः । व॒रि॒वः॒ऽवित् । घृ॒तम् । पयः॑ ॥ ९.६२.९

Rigveda » Mandal:9» Sukta:62» Mantra:9 | Ashtak:7» Adhyay:1» Varga:25» Mantra:4 | Mandal:9» Anuvak:3» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे तेजस्विन् ! (त्वम्) आप (स्वादिष्ठः) परमप्रिय हैं और (वरिवोविद्) सब प्रजाओं के धनों के प्रापयिता हैं (अङ्गिरोभ्यः) आप विद्वानों के लिये (घृतम् पयः) घृत-दुग्धादि पदार्थ (परिस्रव) उत्पन्न करिये ॥९॥
Connotation: - प्रजाओं को चाहिये कि वे सदैव अपने राजपुरुषों से ऐश्वर्य की प्रार्थना करके संसार में ऐश्वर्य बढ़ाने का यत्न करें ॥९॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे तेजस्विन् ! (त्वम्) भवान् (स्वादिष्ठः) परमप्रियोऽस्ति अथ च (वरिवोवित्) सर्वप्रजानां धनप्रापकोऽस्ति। (अङ्गिरोभ्यः) भवान् विद्वद्भ्यः (घृतम् पयः) घृतदुग्धादिपदार्थान् (परिस्रव) उत्पादयतु ॥९॥