वांछित मन्त्र चुनें

अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि । स॒नद्वा॑ज॒: परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

abhi gavyāni vītaye nṛmṇā punāno arṣasi | sanadvājaḥ pari srava ||

पद पाठ

अ॒भि । गव्या॑नि । वी॒तये॑ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ । स॒नत्ऽवा॑जः । परि॑ । स्र॒व॒ ॥ ९.६२.२३

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:23 | अष्टक:7» अध्याय:1» वर्ग:28» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:23


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे स्वामिन् ! (वीतये) उपभोग के लिये (गव्यानि नृम्णा) गोसम्बन्धी धनों को (अभि पुनानः) निर्विघ्न करते हुए (अर्षसि) आप गमन करते हैं (सनद्वाजः) सब शक्तियों को सर्वत्र विभक्त करते हुए आप (परिस्रव) सर्वत्र व्यापक होवें ॥२३॥
भावार्थभाषाः - जो सेनापति पृथिव्यादि रत्नों को निर्विघ्न करने के लिये अपनी जीवनयात्रा करते हैं, वे सेनाधीशादि पदों के लिये उपयुक्त होते हैं ॥२३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे विभो ! (वीतये) उपभोगाय (गव्यानि नृम्णा) गोधनानि (अभिपुनानः) निर्विघ्नानि कुर्वन् (अर्षसि) भवान् गमनं करोति (सनद्वाजः) सर्वासां शक्तीनां विभागं कुर्वन् (परिस्रव) भवान् सर्वत्र व्यापको भवतु ॥२३॥