Go To Mantra

अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्षसि । स॒नद्वा॑ज॒: परि॑ स्रव ॥

English Transliteration

abhi gavyāni vītaye nṛmṇā punāno arṣasi | sanadvājaḥ pari srava ||

Pad Path

अ॒भि । गव्या॑नि । वी॒तये॑ । नृ॒म्णा । पु॒ना॒नः । अ॒र्ष॒सि॒ । स॒नत्ऽवा॑जः । परि॑ । स्र॒व॒ ॥ ९.६२.२३

Rigveda » Mandal:9» Sukta:62» Mantra:23 | Ashtak:7» Adhyay:1» Varga:28» Mantra:3 | Mandal:9» Anuvak:3» Mantra:23


Reads times

ARYAMUNI

Word-Meaning: - हे स्वामिन् ! (वीतये) उपभोग के लिये (गव्यानि नृम्णा) गोसम्बन्धी धनों को (अभि पुनानः) निर्विघ्न करते हुए (अर्षसि) आप गमन करते हैं (सनद्वाजः) सब शक्तियों को सर्वत्र विभक्त करते हुए आप (परिस्रव) सर्वत्र व्यापक होवें ॥२३॥
Connotation: - जो सेनापति पृथिव्यादि रत्नों को निर्विघ्न करने के लिये अपनी जीवनयात्रा करते हैं, वे सेनाधीशादि पदों के लिये उपयुक्त होते हैं ॥२३॥
Reads times

ARYAMUNI

Word-Meaning: - हे विभो ! (वीतये) उपभोगाय (गव्यानि नृम्णा) गोधनानि (अभिपुनानः) निर्विघ्नानि कुर्वन् (अर्षसि) भवान् गमनं करोति (सनद्वाजः) सर्वासां शक्तीनां विभागं कुर्वन् (परिस्रव) भवान् सर्वत्र व्यापको भवतु ॥२३॥