वांछित मन्त्र चुनें

तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे । हरिं॑ हिनोत वा॒जिन॑म् ॥

अंग्रेज़ी लिप्यंतरण

taṁ sotāro dhanaspṛtam āśuṁ vājāya yātave | hariṁ hinota vājinam ||

पद पाठ

तम् । सो॒ता॒रः॒ । ध॒न॒ऽस्पृत॑म् । आ॒शुम् । वाजा॑य । यात॑वे । हरि॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ॥ ९.६२.१८

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:18 | अष्टक:7» अध्याय:1» वर्ग:27» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:18


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोतारः) हे अमात्यादि अभिषेक्ता लोगों ! (धनस्पृतम्) जो कि धनों का संचय करनेवाला है तथा (आशुम्) बहुव्यापी है (हरिम्) और शत्रुओं का विघातक (वाजिनम्) सुन्दर बलवाला है, उसको (वाजाय) शक्ति बढ़ाने को (यातवे) यात्रा करने के लिये (हिनोत) प्रेरणा करो ॥१८॥
भावार्थभाषाः - हे प्रजाजनों ! तुम लोग जो उक्तगुणसम्पन्न पुरुष है, उसको अपने अभ्युदय के लिये सेनाधीशादि पदों पर नियुक्त करो ॥१८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोतारः) हे अभिषेक्तारोऽमात्यादयः ! (धनस्पृतम्) यो हि धनसञ्चयकर्तास्ति तथा (आशुम्) बहुव्यापनशीलोऽस्ति अथ च (हरिम्) शत्रुघातकोऽस्ति (यातवे) यात्रां कर्तुं (हिनोत) यूयं प्रेरयत ॥१८॥