Go To Mantra

तं सो॑तारो धन॒स्पृत॑मा॒शुं वाजा॑य॒ यात॑वे । हरिं॑ हिनोत वा॒जिन॑म् ॥

English Transliteration

taṁ sotāro dhanaspṛtam āśuṁ vājāya yātave | hariṁ hinota vājinam ||

Pad Path

तम् । सो॒ता॒रः॒ । ध॒न॒ऽस्पृत॑म् । आ॒शुम् । वाजा॑य । यात॑वे । हरि॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ॥ ९.६२.१८

Rigveda » Mandal:9» Sukta:62» Mantra:18 | Ashtak:7» Adhyay:1» Varga:27» Mantra:3 | Mandal:9» Anuvak:3» Mantra:18


Reads times

ARYAMUNI

Word-Meaning: - (सोतारः) हे अमात्यादि अभिषेक्ता लोगों ! (धनस्पृतम्) जो कि धनों का संचय करनेवाला है तथा (आशुम्) बहुव्यापी है (हरिम्) और शत्रुओं का विघातक (वाजिनम्) सुन्दर बलवाला है, उसको (वाजाय) शक्ति बढ़ाने को (यातवे) यात्रा करने के लिये (हिनोत) प्रेरणा करो ॥१८॥
Connotation: - हे प्रजाजनों ! तुम लोग जो उक्तगुणसम्पन्न पुरुष है, उसको अपने अभ्युदय के लिये सेनाधीशादि पदों पर नियुक्त करो ॥१८॥
Reads times

ARYAMUNI

Word-Meaning: - (सोतारः) हे अभिषेक्तारोऽमात्यादयः ! (धनस्पृतम्) यो हि धनसञ्चयकर्तास्ति तथा (आशुम्) बहुव्यापनशीलोऽस्ति अथ च (हरिम्) शत्रुघातकोऽस्ति (यातवे) यात्रां कर्तुं (हिनोत) यूयं प्रेरयत ॥१८॥