वांछित मन्त्र चुनें

ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । विश्वा॑न्य॒भि सौभ॑गा ॥

अंग्रेज़ी लिप्यंतरण

ete asṛgram indavas tiraḥ pavitram āśavaḥ | viśvāny abhi saubhagā ||

पद पाठ

ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । विश्वा॑नि । अ॒भि । सौभ॑गा ॥ ९.६२.१

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:1 | अष्टक:7» अध्याय:1» वर्ग:24» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब सेनापति की प्रशंसा की जाती है।

पदार्थान्वयभाषाः - (एते) यह (आशवः) क्रियादक्ष (इन्दवः) सेनाधीश (पवित्रम् अभि) अपनी पवित्र प्रजा के लिये (विश्वानि) सब प्रकार के (तिरः) द्विगुण (सौभगा) भोग्य पदार्थों को (असृग्रम्) पैदा करता है ॥१॥
भावार्थभाषाः - हस मन्त्र में सेनापति के गुणों का वर्णन किया है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ सेनाधीशः प्रशंस्यते।

पदार्थान्वयभाषाः - (एते) अयं (आशवः) क्रियादक्षः (इन्दवः) सेनापतिः (पवित्रे अभि) स्वकीयप्रजार्थं (विश्वानि) सर्वविधान् (तिरः) द्विगुणान् (सौभगा) भोग्यपदार्थान् (असृग्रम्) उत्पादयति ॥१॥