Go To Mantra

ए॒ते अ॑सृग्र॒मिन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । विश्वा॑न्य॒भि सौभ॑गा ॥

English Transliteration

ete asṛgram indavas tiraḥ pavitram āśavaḥ | viśvāny abhi saubhagā ||

Pad Path

ए॒ते । अ॒सृ॒ग्र॒म् । इन्द॑वः । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ । विश्वा॑नि । अ॒भि । सौभ॑गा ॥ ९.६२.१

Rigveda » Mandal:9» Sukta:62» Mantra:1 | Ashtak:7» Adhyay:1» Varga:24» Mantra:1 | Mandal:9» Anuvak:3» Mantra:1


Reads times

ARYAMUNI

अब सेनापति की प्रशंसा की जाती है।

Word-Meaning: - (एते) यह (आशवः) क्रियादक्ष (इन्दवः) सेनाधीश (पवित्रम् अभि) अपनी पवित्र प्रजा के लिये (विश्वानि) सब प्रकार के (तिरः) द्विगुण (सौभगा) भोग्य पदार्थों को (असृग्रम्) पैदा करता है ॥१॥
Connotation: - हस मन्त्र में सेनापति के गुणों का वर्णन किया है ॥१॥
Reads times

ARYAMUNI

अथ सेनाधीशः प्रशंस्यते।

Word-Meaning: - (एते) अयं (आशवः) क्रियादक्षः (इन्दवः) सेनापतिः (पवित्रे अभि) स्वकीयप्रजार्थं (विश्वानि) सर्वविधान् (तिरः) द्विगुणान् (सौभगा) भोग्यपदार्थान् (असृग्रम्) उत्पादयति ॥१॥