वांछित मन्त्र चुनें

अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥

अंग्रेज़ी लिप्यंतरण

asya te sakhye vayaṁ tavendo dyumna uttame | sāsahyāma pṛtanyataḥ ||

पद पाठ

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥ ९.६१.२९

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:29 | अष्टक:7» अध्याय:1» वर्ग:23» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:29


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्य ते सख्ये) तुम्हारे मित्रभाव को प्राप्त होकर (इन्दो) हे सुन्दर यश से प्रकाशित ! (तव उत्तमे द्युम्ने) तुम्हारे उत्तम यश के निमित्त हम (पृतन्यतः ससह्याम) संग्राम में युद्ध के निमित्त आये हुए प्रतिपक्षियों को अभिभूत करें ॥२९॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने राजधर्म में साहाय्य का उपदेश किया है ॥२९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्य ते सख्ये) तव मित्रतां प्राप्य (इन्दो) हे सुयशः प्रकाशित ! (तव उत्तमे द्युम्ने) तवोत्तमयशो निमित्तं वयं (पृतन्यत ससह्याम) रणे युद्धनिमित्तमागतान् शत्रून् अभिभवेम ॥२९॥