Go To Mantra

अस्य॑ ते स॒ख्ये व॒यं तवे॑न्दो द्यु॒म्न उ॑त्त॒मे । सा॒स॒ह्याम॑ पृतन्य॒तः ॥

English Transliteration

asya te sakhye vayaṁ tavendo dyumna uttame | sāsahyāma pṛtanyataḥ ||

Pad Path

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥ ९.६१.२९

Rigveda » Mandal:9» Sukta:61» Mantra:29 | Ashtak:7» Adhyay:1» Varga:23» Mantra:4 | Mandal:9» Anuvak:3» Mantra:29


Reads times

ARYAMUNI

Word-Meaning: - (अस्य ते सख्ये) तुम्हारे मित्रभाव को प्राप्त होकर (इन्दो) हे सुन्दर यश से प्रकाशित ! (तव उत्तमे द्युम्ने) तुम्हारे उत्तम यश के निमित्त हम (पृतन्यतः ससह्याम) संग्राम में युद्ध के निमित्त आये हुए प्रतिपक्षियों को अभिभूत करें ॥२९॥
Connotation: - इस मन्त्र में परमात्मा ने राजधर्म में साहाय्य का उपदेश किया है ॥२९॥
Reads times

ARYAMUNI

Word-Meaning: - (अस्य ते सख्ये) तव मित्रतां प्राप्य (इन्दो) हे सुयशः प्रकाशित ! (तव उत्तमे द्युम्ने) तवोत्तमयशो निमित्तं वयं (पृतन्यत ससह्याम) रणे युद्धनिमित्तमागतान् शत्रून् अभिभवेम ॥२९॥