वांछित मन्त्र चुनें

पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥

अंग्रेज़ी लिप्यंतरण

pavamānasya te raso mado rājann aducchunaḥ | vi vāram avyam arṣati ||

पद पाठ

पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः । वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥ ९.६१.१७

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:17 | अष्टक:7» अध्याय:1» वर्ग:21» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:17


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे कर्मदक्ष ! (पवमानस्य ते) सबको सुख देनेवाले आपको (रसः) पैदा किया हुआ सुख और (मदः) आह्लाद (राजन्) हे स्वामिन् ! (अदुच्छुनः) जो विघ्नकारियों से रहित है, वह (वारम् अव्यम्) जो आपका दृढ़ भक्त है, उसकी ओर (वि) विशेषरूप से (अर्षति) जाता है ॥१७॥
भावार्थभाषाः - इस मन्त्र में ईश्वर की भक्ति का उपदेश किया गया है। ईश्वर के गुण-कर्म-स्वभाव को समझकर जो पुरुष ईश्वरपरायण होता है, उसको सब प्रकार के ऐश्वर्य प्राप्त होते हैं ॥१७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे कर्मकुशल ! (पवमानस्य ते) सर्वसुखदातुर्भवतः (रसः) उत्पादितं सुखम् अथ च (मदः) आनन्दः (राजन्) हे स्वामिन् ! (अदुच्छुनः) यो हि विघ्नविधातृभिः रहितोऽस्ति सः (वारम् अव्ययम्) यो भवतः दृढभक्तोऽस्ति तं (वि) विशेषरूपेण (अर्षति) गच्छति ॥१७॥