Go To Mantra

पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः । वि वार॒मव्य॑मर्षति ॥

English Transliteration

pavamānasya te raso mado rājann aducchunaḥ | vi vāram avyam arṣati ||

Pad Path

पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः । वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥ ९.६१.१७

Rigveda » Mandal:9» Sukta:61» Mantra:17 | Ashtak:7» Adhyay:1» Varga:21» Mantra:2 | Mandal:9» Anuvak:3» Mantra:17


Reads times

ARYAMUNI

Word-Meaning: - हे कर्मदक्ष ! (पवमानस्य ते) सबको सुख देनेवाले आपको (रसः) पैदा किया हुआ सुख और (मदः) आह्लाद (राजन्) हे स्वामिन् ! (अदुच्छुनः) जो विघ्नकारियों से रहित है, वह (वारम् अव्यम्) जो आपका दृढ़ भक्त है, उसकी ओर (वि) विशेषरूप से (अर्षति) जाता है ॥१७॥
Connotation: - इस मन्त्र में ईश्वर की भक्ति का उपदेश किया गया है। ईश्वर के गुण-कर्म-स्वभाव को समझकर जो पुरुष ईश्वरपरायण होता है, उसको सब प्रकार के ऐश्वर्य प्राप्त होते हैं ॥१७॥
Reads times

ARYAMUNI

Word-Meaning: - हे कर्मकुशल ! (पवमानस्य ते) सर्वसुखदातुर्भवतः (रसः) उत्पादितं सुखम् अथ च (मदः) आनन्दः (राजन्) हे स्वामिन् ! (अदुच्छुनः) यो हि विघ्नविधातृभिः रहितोऽस्ति सः (वारम् अव्ययम्) यो भवतः दृढभक्तोऽस्ति तं (वि) विशेषरूपेण (अर्षति) गच्छति ॥१७॥