वांछित मन्त्र चुनें

सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे॑षु जि॒ग्युषा॑मसि ॥

अंग्रेज़ी लिप्यंतरण

siṣāsatū rayīṇāṁ vājeṣv arvatām iva | bhareṣu jigyuṣām asi ||

पद पाठ

सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव । भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥ ९.४७.५

ऋग्वेद » मण्डल:9» सूक्त:47» मन्त्र:5 | अष्टक:7» अध्याय:1» वर्ग:4» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वाजेषु अर्वताम् इव) हे परमात्मन् ! आप सर्वशक्तियों में व्यापक के समान (भरेषु जिग्युषाम्) संग्राम में जय को चाहनेवाले कर्मयोगियों को (रयीणां सिषासतुरसि) सम्पूर्ण उपयोगी पदार्थों के देनेवाले हैं ॥५॥
भावार्थभाषाः - जो संग्रामों में कर्मयोगी बनकर विजय की इच्छा करते हैं, परमात्मा उन्हीं को विजयी बनाता है ॥५॥ यह ४७वाँ सूक्त और चौथा वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (वाजेषु अर्वताम् इव) हे सर्वरक्षक परमात्मन् ! भवान् सर्वशक्तिषु व्यापक इव (भरेषु जिग्युषाम्) रणे जयमिच्छुभ्यः कर्मयोगिभ्यः (रयीणाम् सिषासतुरसि) सम्पूर्णोपयोगि-पदार्थप्रदाता चास्ति ॥५॥ इति सप्तचत्वारिंशत्तमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥