Go To Mantra

सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे॑षु जि॒ग्युषा॑मसि ॥

English Transliteration

siṣāsatū rayīṇāṁ vājeṣv arvatām iva | bhareṣu jigyuṣām asi ||

Pad Path

सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव । भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥ ९.४७.५

Rigveda » Mandal:9» Sukta:47» Mantra:5 | Ashtak:7» Adhyay:1» Varga:4» Mantra:5 | Mandal:9» Anuvak:2» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (वाजेषु अर्वताम् इव) हे परमात्मन् ! आप सर्वशक्तियों में व्यापक के समान (भरेषु जिग्युषाम्) संग्राम में जय को चाहनेवाले कर्मयोगियों को (रयीणां सिषासतुरसि) सम्पूर्ण उपयोगी पदार्थों के देनेवाले हैं ॥५॥
Connotation: - जो संग्रामों में कर्मयोगी बनकर विजय की इच्छा करते हैं, परमात्मा उन्हीं को विजयी बनाता है ॥५॥ यह ४७वाँ सूक्त और चौथा वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (वाजेषु अर्वताम् इव) हे सर्वरक्षक परमात्मन् ! भवान् सर्वशक्तिषु व्यापक इव (भरेषु जिग्युषाम्) रणे जयमिच्छुभ्यः कर्मयोगिभ्यः (रयीणाम् सिषासतुरसि) सम्पूर्णोपयोगि-पदार्थप्रदाता चास्ति ॥५॥ इति सप्तचत्वारिंशत्तमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥