वांछित मन्त्र चुनें

त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥

अंग्रेज़ी लिप्यंतरण

tvāṁ yajñair avīvṛdhan pavamāna vidharmaṇi | athā no vasyasas kṛdhi ||

पद पाठ

त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव॑मान । विऽध॑र्मणि । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥ ९.४.९

ऋग्वेद » मण्डल:9» सूक्त:4» मन्त्र:9 | अष्टक:6» अध्याय:7» वर्ग:23» मन्त्र:4 | मण्डल:9» अनुवाक:1» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (त्वाम्) आपको (यज्ञैः) उपासनादि यज्ञों द्वारा (अवीवृधन्) उपास्य बनाते हैं (विधर्मणि) पापीय विषयों से आप हमारी रक्षा करें (अथ) और (वस्यसः कृधि) आनन्द के भागी बनाएँ ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) हे सर्वस्य पवित्रकर्त्तः परमात्मन् ! (त्वाम्) भवन्तम् (यज्ञैः) उपासनादिभिः (अवीवृधन्) उपास्यत्वेन स्थापयन्ति (विधर्मणि) पापीयविषयेभ्यो रक्षतु नः (अथ) अथ च (वस्यसः, कृधि) आनन्दभाजः करोतु भवान् ॥९॥