Go To Mantra

त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि । अथा॑ नो॒ वस्य॑सस्कृधि ॥

English Transliteration

tvāṁ yajñair avīvṛdhan pavamāna vidharmaṇi | athā no vasyasas kṛdhi ||

Pad Path

त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव॑मान । विऽध॑र्मणि । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥ ९.४.९

Rigveda » Mandal:9» Sukta:4» Mantra:9 | Ashtak:6» Adhyay:7» Varga:23» Mantra:4 | Mandal:9» Anuvak:1» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (त्वाम्) आपको (यज्ञैः) उपासनादि यज्ञों द्वारा (अवीवृधन्) उपास्य बनाते हैं (विधर्मणि) पापीय विषयों से आप हमारी रक्षा करें (अथ) और (वस्यसः कृधि) आनन्द के भागी बनाएँ ॥९॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सर्वस्य पवित्रकर्त्तः परमात्मन् ! (त्वाम्) भवन्तम् (यज्ञैः) उपासनादिभिः (अवीवृधन्) उपास्यत्वेन स्थापयन्ति (विधर्मणि) पापीयविषयेभ्यो रक्षतु नः (अथ) अथ च (वस्यसः, कृधि) आनन्दभाजः करोतु भवान् ॥९॥